ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 256.

Paṭṭhāya sabbasaṅgāmesu jinato, catūhi saṅgahavatthūhi janaṃ rañjanato
allīyanato vijayo nāma rājā ahosīti attho. Ketumatī puruttameti ketu
vuccanti dhajapaṭākā. Atha vā nagarasobhanatthāya nagaramajjhe ussāpitaratana-
toraṇāni, te ketū niccaṃ ussāpitā sobhayamānā assā atthīti ketumatī.
Pūreti dhanadhaññehi sabbajanānaṃ mananti puraṃ. Ketumatī ca sā purañca
seṭṭhaṭṭhena uttamañceti ketumatīpuruttamaṃ, tasmiṃ ketumatīpuruttame. Sūro
vikkamasampannoti abhīto vīriyasampanno vijayo nāma rājā ajjhāvasīti
sambandho. Itthaṃ bhūtaṃ purañca sabbavatthuvāhanañca chaḍḍetvā himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā vasanto sumedhabhagavantaṃ disvā somanassaṃ uppādetvā
candanena pūjākaraṇameva viseso.
                  411. 9. Jatukaṇṇikattherāpadānavaṇṇanā
     [276] Navamāpadāne nagare haṃsavatiyātiādikaṃ āyasmato jatukaṇṇikat-
therassa apadānaṃ. Tattha seṭṭhiputto hutvā suvaṇṇapāsāde vasanabhāvo ca
pañcahi kāmaguṇehi samaṅgī hutvā vasanabhāvo ca sabbadesavāsīnaṃ sabbasippa-
viññūnañca āgantvā sevanabhāvo ca viseso.
                   412. 10. Udenattherāpadānavaṇṇanā
     [330] Dasamāpadāne himavantassāvidūretiādikaṃ āyasmato udenattherassa
apadānaṃ. Tattha himavantasamīpe padumapabbataṃ nissāya tāpasapabbajjaṃ pabbajitvā
vasantena padumuttarassa bhagavato padumapupphaṃ gahetvā pūjitabhāvova viseso.
Sesaṃ sabbattha uttānamevāti.
                    Ekacattālīsamavaggavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 50 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=50&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5456&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5456&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]