ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 257.

                        42. Bhaddālivaggavaṇṇanā
     dvācattālīsamavagge 1- paṭhamāpadānañca dutiyāpadānañca tatiyāpadānañca
nayānusārena suviññeyyameva.
                416/4. 4. Madhumaṃsadāyakattherāpadānavaṇṇanā
     [106] Catutthāpadāne nagare bandhumatiyātiādikaṃ āyasmato madhumaṃsa-
dāyakattherassa apadānaṃ. Tattha sūkarikoti sūkaramaṃsaṃ vikkiṇitvā jīvikaṃ kappento.
Ukkoṭakaṃ randhayitvāti pihakapapphāsamaṃsaṃ pacitvā madhumaṃsamhi okiriṃ pakkhipiṃ.
Tena maṃsena pattaṃ pūretvā bhikkhusaṃghassa datvā tena puññakammena imasmiṃ
buddhuppāde pabbajitvā arahattaṃ pāpuṇinti attho.
     Nāgapallavattherassa pañcamāpadānampi ekadīpiyattherassa chaṭṭhāpadānampi
ucchaṅgapupphiyattherassa sattamāpadānampi yāgudāyakattherassa aṭṭhamāpadānampi
patthodanadāyakattherassa navamāpadānampi mañcadāyakattherassa dasamāpadānampi
sabbaṃ suviññeyyamevāti.
                    Dvācattālīsamavaggavaṇṇanā niṭṭhitā.
                          -------------
                     43. Sakiṃsammajjakavaggādivaṇṇanā
     tecattālīsamavagge sabbatherāpadānāni uttānāneva. Kevalaṃ therānaṃ
nāmanānattaṃ puññanānattañca viseso.
                      44. Ekavihārivaggādivaṇṇanā
     catucattālīsame vaggepi sabbāni apadānāni pākaṭāneva. Kevalaṃ
puñañanānattaṃ phalanānattañca viseso.
@Footnote: 1 cha.Ma. bācattālīsa...



The Pali Atthakatha in Roman Character Volume 50 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=50&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5478&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5478&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]