ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 269.

     [52] Sabbapāramisambhūtanti sabbehi dānapāramitādīhi sambhūtaṃ jātaṃ.
Nīlakkhinayanaṃ varaṃ puññasambhārajaṃ uttamanīlaakkhivantaṃ sabbasubhākiṇṇaṃ sabbena
subhena vaṇṇena saṇṭhānena ākiṇṇaṃ gahanībhūtaṃ rūpaṃ bhagavato hatthapādasīlādirūpaṃ
disvāti attho. Tittiṃ apatto viharāmi ahanti sambandho.
     [61] Tadā maṃ caraṇantagoti tasmiṃ mayhaṃ arahattaṃ pattakāle sīlādi-
paṇṇarasannaṃ caraṇadhammānaṃ antago, pariyosānappatto paripūrakārīti attho.
"maraṇantago"tipi pāṭho, tassa maraṇassa antaṃ nibbānaṃ pattoti attho.
Saddhādhimuttānaṃ aggaṃ paññapesīti sambandho. Atha satthā bhikkhusaṃghamajjhe
nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ saddhādhimuttānaṃ bhikkhūnaṃ yadidaṃ
vakkalī"ti 3- maṃ etadaggaṭṭhāne ṭhapesīti vuttaṃ hoti. Sesaṃ suviññeyyamevāti.
                    Vakkalittherāpadānavaṇṇanā niṭṭhitā.
                           ----------
                535/23. 3. Mahākappinattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato mahākappinattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto
viññutaṃ patvā satthu santike dhammadesanaṃ suṇanto satthārā ekaṃ bhikkhuṃ
ovādakānaṃ aggaṭṭhāne ṭhapitaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
     So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto bārāṇasito
avidūre ekasmiṃ pesakāragāme jeṭṭhapesakāragehe nibbatto tadā sahassamattā
paccekabuddhā himavante aṭṭha māse vasitvā vassike cattāro māse janapade
@Footnote: 1 aṅ.ekaka. 20/208/24.



The Pali Atthakatha in Roman Character Volume 50 Page 269. http://84000.org/tipitaka/read/attha_page.php?book=50&page=269&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5736&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5736&pagebreak=1#p269


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]