ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 312.

Vajiraṃ indanīlamaṇiveḷuriyamaṇiphalikamasāragallādīni ratanāni vijjati chiddāvachiddaṃ
karoti, evameva padumuttarassa bhagavato lokuttaramaggasamādhi paṭipakkhapaccanīkadhamme
vijjhati bhindati samucchindatīti attho. Asaṅkhyeyyaṃ ñāṇavaraṃ tassa buddhassa
cattāri saccāni sattatiṃsabodhipakkhiyadhamme saṅkhatāsaṅkhatadhamme ca  jānituṃ
paṭivijjhituṃ samatthaṃ sayambhuñāṇasabbaññutaññāṇādiñāṇasamūhaṃ asaṅkhyeyyaṃ,
atītānāgatapaccuppannādibhedena saṅkhāvirahitanti attho. Vimutti ca anopamāti
saṅkilesehi vimuttattā sotāpattiphalādikā catasso vimuttiyo anupamā upamārahitā
"imā viya bhūtā"ti upametuṃ na sakkāti attho. Sesaṃ uttānatthamevāti.
                    Sīvalittherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                 546/134. 4. Vaṅgīsattherāpadānavaṇṇanā
     catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato vaṅgīsattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule
nibbatto vuddhippatto dhammaṃ sotuṃ gacchantehi nagaravāsīhi saddhiṃ vihāraṃ
gantvā dhammaṃ suṇanto satthāraṃ ekabhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ
disvā satthu adhikārakammaṃ katvā "ahampi anāgate paṭibhānavantānaṃ aggo
bhaveyyan"ti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā mātuparibbājikābhāvena aparabhāge paribbājakoti pākaṭo vaṅgīsoti
ca laddhanāmo tayo vede uggaṇhitvā tato ācariyaṃ ārādhetvā
chavasīsajānanamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā "ayaṃ satto
asukayoniyaṃ nibbatto"ti jānāti.



The Pali Atthakatha in Roman Character Volume 50 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=50&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6693&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6693&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]