ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 46.

     [88] Sudhotaṃ rajakenāhanti vatthadhovakena purisena suṭṭhu dhovitaṃ
suvisuddhakataṃ, uttareyyapaṭaṃ mama uttarasāṭakaṃ ahaṃ veḷagge laggitvā dhajaṃ
katvā ukkhipiṃ, ambare ākāse ussāpesinti attho. Sesaṃ suviññeyyamevāti.
                   Upavāṇattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  25. 3. Tisaraṇagamaniyattherāpadānavaṇṇanā
     nagare bandhumatiyātiādikaṃ āyasmato tisaraṇagamaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā
andhamātāpitaro upaṭṭhāsi. So ekadivasaṃ cintesi "ahaṃ mātāpitaro upaṭṭhahanto
pabbajituṃ na labhāmi, yannūnāhaṃ tīṇi saraṇāni gaṇhissāmi, evaṃ duggatito
mocessāmī"ti nisabhaṃ nāma vipassissa bhagavato aggasāvakaṃ upasaṅkamitvā tīṇi
saraṇāni gaṇhi. So tāni vassasatasahassāni rakkhitvā teneva kammena
tāvatiṃsabhavane nibbatto, tato paraṃ devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthinagare mahāsālakule nibbatto viññutaṃ
patto sattavassiko va dārakehi parivuto ekaṃ saṃghārāmaṃ agamāsi. Tattha eko
khīṇāsavatthero tassa dhammaṃ desetvā saraṇāni adāsi. So tāni gahetvā
pubbe attano rakkhitāni saraṇāni saritvā vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Taṃ arahattappattaṃ bhagavā upasampādesi.
     [106] So arahattappatto upasampanno hutvā attano pubbakammaṃ
saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha.



The Pali Atthakatha in Roman Character Volume 50 Page 46. http://84000.org/tipitaka/read/attha_page.php?book=50&page=46&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1004&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1004&pagebreak=1#p46


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]