ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 78.

Anuyantā mamānuvattantā niccaṃ niccakālaṃ parivārentīti sambandho. Sesaṃ
suviññeyyamevāti.
                  Dhammacakkikattherāpadānavaṇṇanā niṭṭhitā.
                           ----------
                  42. 10. Kapparukkhiyattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato kapparukkhiyattherassa apadānaṃ. 1-
Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu nibbānādhigamūpāyabhūtāni
puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne ekasmiṃ kule
nibbatto mahaddhano mahābhogo satthari pasanno sattahi ratanehi vicittaṃ
suvaṇṇamayaṃ kapparukkhaṃ kāretvā siddhatthassa bhagavato cetiyassa sammukhe ṭhapetvā
pūjesi. So evarūpaṃ puññaṃ katvā yāvatāyukaṃ ṭhatvā tato cuto sugatīsuyeva
saṃsaranto kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ
patto gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno dhammaṃ sutvā paṭiladdhasaddho
satthu ārādhetvā pabbajito nacirasseva arahattaṃ patvā pubbekatakusalanāmena
kapparukkhiyattheroti pākaṭo ahosi.
     [108] So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā
somanassavasena pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha.
Thūpaseṭṭhassa sammukhāti seṭṭhassa uttamassa dhātunihitathūpassa cetiyassa
sammukhaṭṭhāne vicittadusse anekavaṇṇehi visamena visadisena cittena manohare
cīnapaṭṭasomārapaṭṭādike dusse. Lagetvā olaggetvā kapparukkhaṃ ṭhapesiṃ ahaṃ
patiṭṭhapesinti attho. Sesaṃ suviññeyyamevāti. 2-
                  Kapparukkhiyattherāpadānavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 thera.A. 2/218-223.  2 cha.Ma. uttānatthamevāti.



The Pali Atthakatha in Roman Character Volume 50 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=50&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1724&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]