ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 85.

Bhagavā sumedho sambuddho antarāpaṇe antaravīthiyaṃ gacchatīti sambandho.
Okkhittacakkhūti adhokhittacakkhu. Mitabhāṇīti pamāṇaṃ ñatvā bhaṇanasīlo, pamāṇaṃ
jānitvā dhammaṃ desesīti attho. Sesaṃ suviññeyyamevāti.
                  Pañcahatthiyattherāpadānavaṇṇanā niṭṭhitā.
                       ------------------
                  48. 6. Padumacchadaniyattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato padumacchadaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto
viññutaṃ patto ratanattaye pasanno parinibbutassa vipassissa bhagavato citakaṃ
padumapupphehi pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato
sugatīsuyeva saṃsaranto dibbasampattiṃ manussasampattiñcāti dve sampattiyo
anekakkhattuṃ anubhavitvā imasmiṃ amhākaṃ sammāsambuddhakāle ekasmiṃ kulagehe
nibbatto viññutaṃ patto satthari pasīditvā sāsane pabbajito ghaṭento
vāyamanto nacirasseva arahā ahosi. Tassa rattiṭṭhānadivāṭṭhānādīsu tattha
tattha viharantassa vihāro padumapupphehi chādīyati, tena so padumacchadaniyattheroti
pākaṭo.
     [83] Attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ
pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti khandhaparinibbānena
parinibbute satthari, vipassissa sammāsambuddhassa sarīre citamāniyamāne citake
āropite suphullaṃ padumakalāpaṃ ahaṃ gahetvā citakaṃ āropayiṃ pūjesinti attho.
Sesagāthāsu heṭṭhā vuttanayattā uttānatthamevāti.
                  Padumacchadaniyattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



The Pali Atthakatha in Roman Character Volume 50 Page 85. http://84000.org/tipitaka/read/attha_page.php?book=50&page=85&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1882&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1882&pagebreak=1#p85


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]