ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 150.

Naṅguṭṭhe gahetvā āviñchanaṃ kaḍḍhanaṃ bhūmiyaṃ ghaṃsanaṃ maddanaṃ pothananti evamādiṃ
nāmappakāravippakāraṃ karontepi evarūpaṃ mahādukkhaṃ anubhavatopi 1- kujjhitvā
olokanamattena taṃ chārikaṃ kātuṃ samatthassāpi sīlapāramiṃ āvajjitvā sīlakhaṇḍanabhayena
īsakampi cittassa vikārābhāvo, dhanaṃ labhāpemīti vā tassa cittānuvattanaṃ, subhogena
punānītassa akataññuno mittadubbhissa nesādabrāhmaṇassa sīlaṃ anadhiṭṭhahitvāpi
akujjhanaṃ, kāṇāriṭṭhena kathitaṃ micchāvādaṃ bhinditvā anekapariyāyena dhammaṃ bhāsitvā
nāgaparisāya sīlesu sammādiṭṭhiyaṃ ca patiṭṭhāpananti evamādayo bodhisattassa
guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati:-
             "evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti.
                      Bhūridattacariyāvaṇṇanā niṭṭhitā.
                         --------------
                     3.  Campeyyanāgacariyāvaṇṇanā
      [20] Punāparaṃ yadā homi         campeyyako mahiddhiko
           tadāpi dhammiko āsiṃ        sīlabbatasamappitoti.
     #[20]  Tatiye campeyyakoti aṅgamagadharaṭṭhānaṃ antare campā nāma nadī, tassā
heṭṭhā nāgabhavanampi avidūrabhavattā campā nāma, tattha jāto nāgarājā campeyyako.
Tadāpi dhammiko āsinti tasmiṃ campeyyanāgarājakālepi ahaṃ dhammacārī ahosiṃ.
      Bodhisatto hi tadā campānāgabhavane nibbattitvā campeyyo nāma nāgarājā ahosi
mahiddhiko mahānubhāvo. So tattha nāgarajjaṃ kārento
@Footnote: 1 Ma. anubhavantopi



The Pali Atthakatha in Roman Character Volume 52 Page 150. http://84000.org/tipitaka/read/attha_page.php?book=52&page=150&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=3289&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=3289&pagebreak=1#p150


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]