ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 49.

Subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā sapariso saggapuraṃ
pūresi. Tadā gaṇikādayo uppalavaṇṇādayo ahesuṃ. Vuttañhetaṃ:-
            "gaṇikā uppalavaṇṇā      puṇṇo dovāriko tadā
            rajjuggāho ca kaccāno   doṇamāpako ca kolito.
            Sāriputto tadā seṭṭhī    anuruddho ca sārathi
            brāhmaṇo kassapo thero  uparājānandapaṇḍito.
            Mahesī rāhulamātā       māyādevī janettikā
            kururājā bodhisatto      evaṃ dhāretha jātakan"ti. 1-
      Idhāpi nekkhammapāramiādayo sesadhammā ca vuttanayeneva niddhāretabbāti. 2-
                      Kururājacariyāvaṇṇanā niṭṭhitā.
                          -------------
                      4.  Mahāsudassanacariyāvaṇṇanā
      [28]  "kusāvatimhi nagare       yadā āsiṃ mahīpati
            mahāsudassano nāma       cakkavattī mahabbalo.
      [29]  Tatthāhaṃ divase tikkhattuṃ    ghosāpemi tahiṃ tahiṃ
            ko kiṃ icchati pattheti     kassa kiṃ diyyatu dhanaṃ.
      [30]  Ko chātako tasito       ko mālaṃ ko vilepanaṃ
            nānārattāni vatthāni     ko naggo paridahissati.
@Footnote: 1 dhammapada. A. 8/54 (syā)  2 Ma. veditabbāti



The Pali Atthakatha in Roman Character Volume 52 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=52&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=1037&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=1037&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]