ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 101.

     [135-142] Sīlavināsikā 1- asaṃvarasaṅkhātā sīlassa vipatti sīlavipatti.
Sammādiṭṭhivināsikā micchādiṭṭhisaṅkhātā diṭṭhiyā vipatti diṭṭhivipatti.
Soraccameva sīlassa sampādanato sīlassa paripūraṇato sīlassa sampadāti sīlasampadā.
Diṭṭhipāripūribhūtaṃ ñāṇaṃ diṭṭhiyā sampadāti diṭṭhisampadā. Visuddhibhāvappattā 2-
sīlasaṅkhātā sīlassa visuddhi sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā
dassanasaṅkhātā diṭṭhiyā visuddhiti diṭṭhivisuddhi. Diṭṭhivisuddhi kho pana
yathādiṭṭhissa ca padhānanti kammassakatañāṇādisaṅkhātā diṭṭhivisuddhi ceva yathādiṭṭhissa
ca anurūpadiṭṭhissa kalyāṇadiṭṭhissa taṃsampayuttameva padhānaṃ. Saṃvegoti jātiādīni
paṭicca uppannabhayasaṅkhātaṃ saṃvejanaṃ. 3- Saṃvejaniyaṭṭhānanti saṃvegajanakaṃ
jātiādikāraṇaṃ. Saṃviggassa ca yonisopadhānanti evaṃ saṃvegajātassa upāyappadhānaṃ.
Asantuṭṭhitā ca kusalesu dhammesūti kusaladhammapūraṇe asantuṭṭhibhāvo. Appaṭivānitā
ca padhānasminti arahattaṃ apatvā padhānasmiṃ anivattanatā ca anossakkanatā.
Vijjānanato vijjā. Vimuccanato vimutti. Khaye ñāṇanti kilesakkhayakare ariyamagge
ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ
anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Ayaṃ mātikāya anupubbapadavaṇṇanā.
                       Dukamātikāpadavaṇṇanā niṭṭhitā.
                          -------------
                         Kāmāvacarakusalavaṇṇanā
                     kāmāvacarakusalapadabhājanīyavaṇṇanā
     [1] Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ
"katame dhammā kusalā"ti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ "yasmiṃ samaye
kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"ti paṭhamaṃ kāmāvacaraṃ kusalaṃ dassitaṃ, tassa
tāva niddese dhammavavaṭṭhānavāro saṅgahavāro suññatavāroti tayo mahāvārā honti.
Tesu dhammavavaṭṭhānavāro uddesaniddesavasena dvidhā ṭhito, tesu uddesavārassa
@Footnote: 1 ka. sīlavināsakā. evamuparipi   2 cha.Ma. visuddhibhāvaṃ sampattā   3  cha. saṃvijjanaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=53&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=2473&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=2473&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]