ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 53 : PALI ROMAN Sangani.A. (atthasalini)

Page 205.

Cittavicittatthena ekova dhammo cittam, rasatthena ceva vedayitatthena ca ekova
dhammo vedanakkhandho, rasatthena sanjananatthena ca ekova dhammo sannakkhandho,
rasatthena abhisankharanatthena ca ekova dhammo sankharakkhandho, rasatthena
cittavicittatthena ca ekova dhammo vinnanakkhandho, vijananatthena ceva hettha
vuttaayatanatthena ca ekameva manayatanam, vijananatthena adhipatiyatthena ca ekameva
manindriyam, vijananatthena sabhavasunnatanissattatthena ca ekova dhammo manovinnanadhatu
nama hoti, na avasesa dhamma. 1- Thapetva pana cittam yathavuttena atthena
avasesa sabbepi dhamma ekam dhammayatanameva eka ca dhammadhatuyeva hotiti.
     "ye va pana tasmim samaye"ti imina pana appanavarena idhapi hettha
vutta yevapanaka sangahitava. Yatha ca idha, evam sabbattha. Ito param hi
ettakampi na vicarayissama, niddesapatiniddesavaresu hettha vuttanayeneva attho
veditabboti.
                         Sangahavaro nitthito.
                    Kotthasavarotipi etasseva namam.
                        ----------------
                          Sunnatavaravannana
     [121-145] Idani tasmim kho pana samaye dhamma hontiti sunnatavaro
araddho, so uddesaniddesavasena dvidha vavatthito. Tattha uddesavare "dhamma
honti"ti imina saddhim catuvisati kotthasa honti, sabbakotthasesu ca "cattaro
dve tayo"ti gananaparicchedo na vutto. Kasma? sangahavare paricchinnatta.
Tattha paricchinnadhammayeva hi idhapi vutta, na hettha satto va bhavo va
atta va upalabbhati, dhamma ca 2- ete dhammamatta asara aparinayakati imissa
sunnataya dipanattham vutta, tasma evamettha attho veditabbo:- yasmim samaye
kamavacaram pathamam mahakusalacittam uppajjati, tasmim samaye cittangavasena uppanna
@Footnote: 1 cha.Ma. ayam patho na dissati        2 cha.Ma. va



The Pali Atthakatha in Roman Character Volume 53 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=53&page=205&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5135&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5135&modeTY=2&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]