ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 232.

Jhānapañcakaindriyaṭṭhakesu pana "upekkhā hoti, upekkhindriyaṃ hotī"ti 1-
vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi
duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ
tatiyasadisamevāti.
                          Catukkanayo niṭṭhito.
                           -----------
                           Pañcakanayavaṇṇanā
     [167] Idāni katamā dhammā kusalāti pañcakanayo āraddho. Kasmāti
ce? puggalajjhāsayavasena ceva desanāvilāsena ca. Sannisinnadevaparisāya 2- kira
ekaccānaṃ devānaṃ vitakkoeva oḷārikato upaṭṭhāsi, vicārapītisukhacittekaggatā
santato. Tesaṃ sappāyavasena satthā caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ
nāma bhājesi. Ekaccānaṃ vicāro oḷārikato upaṭṭhāsi, pītisukhacittekaggatā
santato. Tesaṃ sappāyavasena tivaṅgikaṃ tatiyajjhānaṃ nāma bhājesi. Ekaccānaṃ pīti
oḷārikato upaṭṭhāsi, sukhacittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ
catutthajjhānaṃ nāma bhājesi, ekaccānaṃ sukhaṃ oḷārikato upaṭṭhāsi, upekkhā-
cittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ pañcamajjhānaṃ nāma bhājesi.
Ayaṃ tāva puggalajjhāsayo.
     Yassā pana dhammadhātuyā supaṭividdhatā desanā vilāsappattā 3- nāma
hoti, sā tathāgatassa suṭṭhu paṭividdhā. Tasmā ñāṇamahattatāya desanāvidhānesu
kusalo desanāvilāsappatto satthā yaṃ yaṃ aṅgaṃ labbhati, tassa tassa vasena
yathā yathā icchati, tathā tathā desanaṃ niyāmetīti so idha pañcaṅgikaṃ paṭhamajjhānaṃ bhājesi,
caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ bhājesi, tivaṅgikaṃ tatiyajjhānaṃ
bhājesi, duvaṅgikaṃ catutthajjhānaṃ, duvaṅgikameva pañcamajjhānaṃ bhājesi. Ayaṃ
desanāvilāso nāma.
@Footnote: 1 abhi. 34/150/46   2 Ma. sannipatitadevaparisāya    3 cha. desanāvilāsappatto



The Pali Atthakatha in Roman Character Volume 53 Page 232. http://84000.org/tipitaka/read/attha_page.php?book=53&page=232&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5811&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5811&pagebreak=1#p232


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]