ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 238.

Vuttā honti. Tesu pāṭhato chattiṃsa cittāni, atthato pana pañcakanaye
catukkanayassa paviṭṭhattā vīsatimeva bhavantīti.
                         Paṭipadācatukkaṃ niṭṭhitaṃ.
                           -----------
                         Ārammaṇacatukkavaṇṇanā
     [181] Idāni yasmā etaṃ jhānaṃ nāma yathā paṭipadābhedena, evaṃ
ārammaṇabhedenāpi catubbidhaṃ hoti. Tasmāssa taṃ pabhedaṃ dassetuṃ puna "katame
dhammā kusalā"tiādi āraddhaṃ. Tattha parittaṃ parittārammaṇantiādīsu yaṃ appaguṇaṃ
hoti, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ nāma. Yaṃ pana
avaḍḍhite suppamatte vā sarāvamatte vā ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ
assāti parittārammaṇaṃ. Yaṃ paguṇaṃ subhāvitaṃ, uparijjhānassa paccayo bhavituṃ
sakkoti, idaṃ appamāṇaṃ nāma. Yaṃ vipule ārammaṇe  pavattaṃ, taṃ vuḍḍhippamāṇattā
appamāṇaṃ ārammaṇaṃ assāti appamāṇārammaṇaṃ. Vuttalakkhaṇavomissatāya pana
vomissakanayo veditabbo. Iti ārammaṇavasenapi cattāro navakā vuttā honti,
cittagaṇanā cettha purimasadisāevāti.
                         Ārammaṇacatukkaṃ niṭṭhitaṃ.
                           -----------
                      Ārammaṇapaṭipadāmissakavaṇṇanā
     [186] Idāni ārammaṇapaṭipadāmissakaṃ soḷasakkhattukanayaṃ dassetuṃ puna
"katame dhammā kusalā"tiādi āraddhaṃ. Tattha paṭhamanaye vuttajjhānaṃ dukkhāpaṭipadattā
dandhābhiññattā parittattā parittārammaṇattāti catūhi kāraṇehi hīnaṃ. Soḷasamanaye
vuttajjhānaṃ sukhāpaṭipadattā khippābhiññattā appamāṇattā appamāṇārammaṇattāti
catūhi kāraṇehi paṇītaṃ. Sesesu cuddasasu ekena dvīhi tīhi ca kāraṇehi
hīnappaṇītatā veditabbā.



The Pali Atthakatha in Roman Character Volume 53 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=53&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5959&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5959&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]