ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 241.

Uppannajjhānānipi. 1- Nirodhapādakabhāvo panettha viseso. Sesamettha ākāsakasiṇe
yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge 2- vuttameva.
     "ekopi hutvā bahudhā hotī"tiādinayaṃ 3- pana iddhivikubbanaṃ icchantena
purimesu aṭṭhasu kasiṇesu aṭṭha samāpattiyo nibbattetvā kasiṇānulomato,
kasiṇapaṭilomato, kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato,
jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato,
aṅgasaṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito, aṅgavavaṭṭhānato,
ārammaṇavavaṭṭhānatoti imehi cuddasahi ākārehi cittaṃ paridametabbaṃ. Tesaṃ
vitthārakathā visuddhimagge 4- vuttāyeva.
     Evaṃ pana cuddasahi ākārehi cittaṃ aparidametvā pubbe abhāvitabhāvano
ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjati.
Ādikammikassa hi kasiṇaparikammampi bhāro, satesu sahassesu vā ekova sakkoti.
Katakasiṇaparikammassa nimittuppādanaṃ bhāro, satesu sahassesu vā ekova sakkoti.
Uppanne nimitte taṃ vaḍḍhetvā appanādhigamo bhāro, satesu sahassesu vā
ekova sakkoti. Adhigatappanassāpi cuddasahākārehi cittaparidamanaṃ bhāro, satesu
sahassesu vā ekova sakkoti. Cuddasahi ākārehi paridamitacittassāpi
iddhivikubbanannāma bhāro, satesu sahassesu vā ekova sakkoti.
Vikubbanappattassāpi khippanisantibhāvo nāma bhāro, satesu sahassesu vā ekova
khippanisanti hotīti. Therambatthale mahārohaṇaguttattherassa gilānupaṭṭhānaṃ āgatesu
tiṃsamattesu iddhimantasahassesu upasampadāya aṭṭhavassiko rakkhitatthero viya.
Sabbaṃ vatthu visuddhimagge 5- vitthāritamevāti.
                          Kasiṇakathā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. uppannaṃ jhānampi                 2 visuddhi. 1/223 sesakasiṇaniddesa
@3 dī.Sī. 9/474/209, khu. paṭi. 31/102/115   4 visuddhi. 2/200 iddhividhaniddesa
@5 visuddhi. 2/202 iddhividhaniddesa



The Pali Atthakatha in Roman Character Volume 53 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=53&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6032&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6032&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]