ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 244.

     [246] Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ.
Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni
asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti
idaṃ pana obhāsanavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena
nesaṃ suvisuddhataṃ dasseti. Suvisuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni
vuttāni. Pītānītiādīsupi imināva nayena attho veditabbo. "nīlakasiṇaṃ
uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti, pupphasmiṃ vā vatthusmiṃ vā vaṇṇadhātuyā
vā"tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ
visuddhimagge 1- vitthārato vuttameva. Yathā ca paṭhavīkasiṇe, evamidha ekekasmiṃ
abhibhāyatane pañcavīsati pañcavīsati navakā veditabbā.
                        Abhibhāyatanakathā niṭṭhitā.
                           ----------
                            Vimokkhakathā
     [248] Idāni yasmā idaṃ rūpāvacarakusalaṃ nāma na kevalaṃ
ārammaṇasaṅkhātānaṃ āyatanānaṃ abhibhavanato abhibhāyatanavaseneva uppajjati, athakho
vimokkhavasenapi uppajjati, tasmā tampi nayaṃ dassetuṃ puna "katame dhammā
kusalā"ti ādi āraddhaṃ.
     Kenaṭṭhena pana vimokkho veditabboti? adhimuccanaṭṭhena. Ko  ayaṃ
Adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho ārammaṇe ca
Abhirativasena suṭṭhu vimuccanaṭṭho 2- pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ
viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evaṃlakkhaṇañhi
vimokkhabhāvappattaṃ rūpāvacarakusalaṃ dassetuṃ ayaṃ nayo āraddho.
@Footnote: 1 visuddhi. 1/220 sesakasiṇaniddesa     2 Sī. adhimuccanaṭṭho



The Pali Atthakatha in Roman Character Volume 53 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=53&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6109&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6109&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]