ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 251.

     Yasmā pana catassopetā bhāvetukāmena paṭhamaṃ hitākārappavattivasena
sattesu paṭipajjitabbaṃ, hitākārappavattilakkhaṇā ca mettā, tato evaṃ
patthitahitānaṃ sattānaṃ dukkhābhibhavaṃ disvā vā sutvā vā sambhāvetvā vā
dukkhāpanayanākārappavattivasena, dukkhāpanayanākārappavattilakkhaṇā ca karuṇā. Athevaṃ
patthitahitānaṃ patthitadukkhāpagamānañca tesaṃ sampattiṃ disvā sampattipamodanavasena,
pamodanalakkhaṇā ca muditā. Tato paraṃ pana 1- kattabbābhāvato ajjhupekkhakatāsaṅkhātena
majjhattākārena paṭipajjitabbaṃ, majjhattākārappavattilakkhaṇā ca
upekkhā. Tasmā ito hitādiākāravasā panāsaṃ paṭhamaṃ mettā vuttā, atha
"karuṇā muditā upekkhā"ti ayaṃ kamo veditabbo.
     Yasmā pana sabbāpetā appamāṇe gocare pavattanti, tasmā "appamaññā"ti
vuccanti. Appamāṇā hi sattā etāsaṃ gocarabhūtā, ekasattassāpi ca ettake
padese mettādayo bhāvetabbāti evaṃ pamāṇaṃ aggahetvā sakalapharaṇavaseneva
pavattāti. Tena vuttaṃ:-
                 "visuddhimaggādivasā catasso
                  hitādiākāravasā panāsaṃ
                  kamo pavattanti ca appamāṇe
                  tā gocare yena tadappamaññā"ti.
     Evaṃ appamāṇagocaratāya ekalakkhaṇāsu cāpi etāsu purimā tisso
tikacatukkajjhānikāva honti. Kasmā? somanassāvippayogato. Kasmā panāsaṃ
somanassena avippayogoti? domanassasamuṭṭhitānaṃ byāpādādīnaṃ nissaraṇattā.
Pacchimā pana avasesaekajjhānikāva. Kasmā? upekkhāvedanāsampayogato.
Na hi sattesu majjhattākārappavattā brahmavihārupekkhā upekkhāvedanaṃ vinā
pavattatīti. 2-
                        Brahmavihārakathā niṭṭhitā.
                          -------------
@Footnote: 1 Ma. puna       2   cha.Ma. vattatīti



The Pali Atthakatha in Roman Character Volume 53 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=53&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6283&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6283&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]