ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 255.

     Dasavidhampi cetaṃ asubhaṃ lakkhaṇato ekameva hoti, dasavidhassāpi hi etassa
asuciduggandhajegucchapaṭikūlabhāvoeva lakkhaṇaṃ. Tadetaṃ iminā lakkhaṇena na kevalaṃ
matasarīreyeva, dantaṭṭhikadassāvino pana cetiyapabbatavāsino mahātissattherassa viya, 1-
hatthikkhandhagataṃ rājānaṃ olokentassa 2- saṃgharakkhitattherupaṭṭhākassa sāmaṇerassa
viya ca jīvamānakasarīrepi upaṭṭhāti. Yatheva hi matasarīraṃ, evaṃ jīvamānakampi asubhameva.
Asubhalakkhaṇaṃ panettha āgantukena alaṅkārena paṭicchannattā na paññāyatīti.
                          Asubhakathā niṭṭhitā.
                           ----------
     Kiṃ pana paṭhavīkasiṇaṃā diṃ katvā aṭṭhikasaññāpariyosānāpesā rūpāvacarappanā,
udāhu aññāpi atthīti? atthi, ānāpānajjhānañca 3- kāyagatāsatibhāvanā
ca idha na kathitā. 4- Kiñcāpi na kathitā, vāyokasiṇe pana gahite
ānāpānajjhānampi gahitameva hoti, 5- vaṇṇakasiṇesu ca gahitesu kesādīsu
catukkapañcakajjhānavasena uppannā kāyagatāsati, dasasu asubhesu gahitesu
davattiṃsākārapaṭikūlamanasikārajjhānavasena ceva navasīvathikāvaṇṇajjhānavasena
ca pavattā kāyagatāsati gahitāvāti sabbāpi rūpāvacarappanā idha kathitāva hotīti.
                        Rūpāvacarakathā niṭṭhitā.
                          -------------
                         Arūpāvacarakusalavaṇṇanā
                       ākāsānañcāyatanavaṇṇanā
     [265] Idāni arūpāvacarakusalaṃ dassetuṃ puna "katame dhammā kusalā"ti
ādi āraddhaṃ, tattha arūpūpapattiyāti arūpabhavo arūpaṃ, arūpe upapattiarūpūpapatti,
tassā arūpūpapattiyā. Maggaṃ bhāvetīti upāyaṃ hetuṃ kāraṇaṃ uppādeti
vaḍḍheti. Sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho.
@Footnote: 1 visuddhi. 1/25 sīlaniddesa     2 cha.Ma. ullokentassa
@3 cha. ānāpānajjhānaṃ hi  4 Ma. kasmā idha na kathitāti  5 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 53 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=53&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6386&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6386&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]