ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 270.

Sampayuttadhammānaṃ vasena vutto. Dvinnaṃ pana cittānaṃ ekato abhāvena
sampayuttacittassa cittādhipati nāma natthi. Tathā chandādīnaṃ chandādhipatiādayo. Keci
pana "sace cittavato kusalaṃ hoti, mayhaṃ bhavissatīti evaṃ yaṃ cittaṃ dhuraṃ katvā
jeṭṭhakaṃ katvā aparaṃ kusalacittaṃ āyūhitaṃ, tassa taṃ purimaṃ cittaṃ cittādhipati nāma
hoti. Tato āgatattā idaṃ cittādhipateyyaṃ nāmā"ti evaṃ āgamanavasena adhipatiṃ nāma
icchanti. Ayaṃ pana nayo neva pāliyaṃ, na aṭṭhakathāyaṃ dissati, tasmā vuttanayeneva
adhipatibhāvo veditabbo. Imesu pana ekūnavīsatiyā mahānayesu purime
suddhikanaye vuttaparimāṇāneva cittāni ca navakā ca pāṭhavārā ca honti.
Tasmā ñāṇasampayuttesu vuttaparimāṇato vīsatiguṇo cittanavakavārabhedo veditabbo.
Catūsu ñāṇavippayuttesu soḷasaguṇoti ayaṃ tebhūmikakusale pakiṇṇakakathā nāmāti.
                         Tebhūmikakusalaṃ niṭṭhitaṃ.
                           -----------
                         Lokuttarakusalavaṇṇanā
     [277] Evaṃ bhavattayasampattinibbattakaṃ kusalaṃ dassetvā idāni
sabbabhavasamatikkamanāya lokuttarakusalaṃ dassetuṃ puna "katame dhammā kusalā"tiādiāraddhaṃ.
Tattha lokuttaranti kenaṭṭhena lokuttaraṃ? lokaṃ taratīti, lokaṃ uttaratīti
Lokuttaraṃ, lokattayaṃ 1- samatikkamma abhibhuyya tiṭṭhatīti lokuttaraṃ. 2- Jhānaṃ
bhāvetīti ekacittakkhaṇikaṃ appanajjhānaṃ bhāveti janeti vaḍḍheti.
     Lokato niyyāti, vaṭṭato niyyātīti niyyānikaṃ, niyyāti vā etenāti
niyyānikaṃ. Taṃsamaṅgī hi puggalo dukkhaṃ parijānanto niyyāti, samudayaṃ pajahanto
niyyāti, nirodhaṃ sacchikaronto niyyāti, maggaṃ bhāvento niyyāti. Yathā ca pana
tebhūmikakusalaṃ vaṭṭasmiṃ cutipaṭisandhiyo ācināti vaḍḍhetīti ācayagāmī nāma hoti,
@Footnote: 1 cha.Ma. lokaṃ            2 khu.paṭi. 31/620/535 (syā)



The Pali Atthakatha in Roman Character Volume 53 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=53&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6755&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6755&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]