ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 304.

     Puna rañño pavuttipesanaṃ viya satthu paṭiladdhaguṇārocanaṃ, "vissaṭṭhā
gaṇhathā"ti puna dhanadānaṃ viya bhagavato anāgāmimaggassa vipassanācikkhanaṃ,
tatiyappahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ ghātanaṃ viya anāgāmimaggena
sasampayuttānaṃ dvinnaṃ domanassacittānaṃ pahānaṃ.
     Puna rañño pavuttipesanaṃ viya tathāgatassa paṭiladdhaguṇārocanaṃ, "vissaṭṭhā
gaṇhathā"ti puna dhanadānaṃ viya bhagavato arahattamaggassa vipassanācikkhanaṃ,
catutthappahārena saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya
janapadassa khemakālo viya arahattamaggena sasampayuttesu pañcasu akusalacittesu
pahīnesu dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya puna cittaṅgavasena
uppajjanakassa akusaladhammassa abhāvo, rañño vijitasaṅgāmassa amaccaparivutassa 1-
varapāsāde mahāsampattianubhavanaṃ viya khīṇāsavaparivutassa dhammarañño
suññataanimittaappaṇihitabhedesu samāpattisukhesu icchiticchitaphalasamāpattisukhānubhavanaṃ
veditabbanti.
                 "kusalā dhammā"ti padassa vaṇṇanā niṭṭhitā.
                         ---------------
                       Akusalapadadhammuddesavārakathā
                           paṭhamacittavaṇṇanā
     [365] Idāni akusalapadaṃ 2- bhājetvā dassetuṃ "katame dhammā akusalā"tiādi
āraddhaṃ. Tattha dhammavavaṭṭhānādivārappabhedo ca heṭṭhā āgatānaṃ padānaṃ
atthavinicchayo ca heṭṭhā vuttanayeneva veditabbo, tattha tattha ca pana
visesamattameva vaṇṇayissāma. Tattha samayavavaṭṭhāne tāva yasmā kusalassa viya
akusalassa bhūmibhedo natthi, tasmā ekantakāmāvacarampi samānaṃ etaṃ "kāmāvacaran"ti
na vuttaṃ. Diṭṭhigatasampayuttanti ettha diṭṭhiyeva diṭṭhigataṃ "gūthagataṃ
muttagatan"tiādīsu 3- viya bujjhitabbābhāvato 4- gantabbābhāvato vā diṭṭhiyā
gatamattamevetantipi diṭṭhigataṃ. Tena sampayuttanti 5- diṭṭhigatampayuttaṃ.
@Footnote: 1 cha.Ma. amaccagaṇaparivutassa    2 cha.Ma. akusaladhammapadaṃ     3 cha.Ma.....ādīni
@4 cha.Ma. ayaṃ pāṭho na dissati   5 cha.Ma. sampayuttaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=53&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=7591&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=7591&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]