ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 312.

Pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti, aññadatthu
laṅgatiyevāti laṅgī. Khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi
mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ
uttānatthameva. Saṅgahavārasuññatavārāpi heṭṭhā vuttanayeneva atthato veditabbāti.
                          Paṭhamacittaṃ niṭṭhitaṃ.
                           ----------
                           Dutiyacittavaṇṇanā
     [399] Dutiyacitte sasaṅkhārenāti padaṃ visesaṃ, tampi heṭṭhā vuttameva. 1-
Idaṃ pana cittaṃ kiñcāpi chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā
"satto satto"tiādinā nayena parāmasantassa uppajjati, tathāpi sasaṅkhārikattā
sappayogena saupāyena uppajjanato "yadā kulaputto micchādiṭṭhikakulassa
kumārikaṃ pattheti, te ca `aññadiṭṭhikā tumhe'ti kumārikaṃ na denti, athaññe
ñātakā `yaṃ tumhe karotha, tamevāyaṃ karissatī'ti dāpenti, so tehi saddhiṃ
titthiyeva upasaṅkamati, āditova vematiko hoti, gacchante gacchante kāle
`etesaṃ kiriyā manāpā'ti laddhiṃ roceti, diṭṭhiṃ gaṇhāti ":- evarūpe kāle
idaṃ labbhatīti veditabbaṃ.
     Yevāpanakesu panettha thīnamiddhaṃ adhikaṃ. Tattha thīnatā 2- thīnaṃ. Middhanatā
middhaṃ, anussāhanatā 3- asattivighāto 4- cāti attho, thīnañca middhañca thīnamiddhaṃ.
Tattha thīnaṃ anussāhanalakkhaṇaṃ, viriyavinodanarasaṃ, 5- saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ
akammaññatālakkhaṇaṃ, odahanarasaṃ, 6- līnatāpaccupaṭṭhānaṃ, 7- pacalāyikaniddāpaccupaṭāṭhanaṃ
vā. Ubhayampi aratitandivijamhikādīsu ayonisomanasikārapadaṭṭhānanti.
                          Dutiyacittaṃ niṭṭhitaṃ.
                           -----------
@Footnote: 1 cha.Ma. vuttatthameva                           2 cha.Ma. thinanatā
@3 cha.Ma. anussāhasaṃhananatā, visuddhi. 3/45 khandhaniddesa   4 Sī. sattivighāto
@5 Ma. vīriyapanodanarasaṃ      6 cha.Ma. onahanarasaṃ     7 cha.Ma. līnabhāvapaccupaṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=53&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=7790&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=7790&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]