ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 323.

     Dutiyā pana pañcasu ṭhānesu vipaccati. Kathaṃ? manussaloke tāva
jaccandhajaccabadhirajaccajaḷajaccummattakaubhatobyañjanakanapuṃsakānaṃ paṭisandhiggahaṇakāle
paṭisandhi hutvā vipaccati, paṭisandhiyā vītivattāya yāvatāyukaṃ bhavaṅgaṃ hutvā
vipaccati, iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe
chadvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pañcasu ṭhānesu
vipaccatīti.
                      Manoviññāṇadhātudvayaṃ niṭṭhitaṃ.
                         --------------
                       Abyākatapadavipākuddhārakathā
                       aṭṭhamahāvipākacittavaṇṇanā
     [498] Idāni aṭṭha mahāvipākacittāni dassetuṃ puna "katame dhammā
abyākatā"tiādi āraddhaṃ. Tattha pāliyaṃ nayamattaṃ dassetvā sabbavārā
saṅkhittā, tesaṃ attho heṭṭhā vuttanayeneva veditabbo. Yo panettha viseso,
taṃ dassetuṃ "alobho abyākatamūlan"tiādi vuttaṃ. Yampi na vuttaṃ, taṃ evaṃ
veditabbaṃ:- yo hi kāmāvacarakusalesu kammadvārakammapathapuññakiriyāvatthubhedo
vutto, so idha natthi. Kasmā? aviññattijanakato avipākadhammato tathāappavattito
ca. Yāpi 1- yevāpanakesu karuṇāmuditā vuttā. Tā sattārammaṇattā
vipākesu na santi, ekantaparittārammaṇāni hi kāmāvacaravipākāni. Na kevalañca
karuṇāmuditā, viratiyopettha na santi. "pañca sikkhāpadāni kusalānevā"ti 2- hi
vuttaṃ.
     Asaṅkhārasasaṅkhāravidhānañcettha kusalato ceva paccayabhedato ca veditabbaṃ.
Asaṅkhārikassa hi kusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikassa sasaṅkhārikaṃ.
Balavapaccayehi ca uppannaṃ asaṅkhārikaṃ, itarehi itaraṃ. Hīnādibhedepi imāni
hīnamajjhimapaṇītehi chandādīhi anipphāditattā hīnamajjhimapaṇītāni nāma na
@Footnote: 1 cha.Ma. yāpi tā          2 abhi. 35/703/549



The Pali Atthakatha in Roman Character Volume 53 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=53&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=8063&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=8063&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]