ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 347.

Anantarapaccayena paccayo"ti 1- vacanato pana nānākammena ahetukapaṭisandhikassāpi
sahetukavipākaṃ tadārammaṇaṃ uppajjati, tassa uppattividhānaṃ mahāpakaraṇe
āvībhavissatiti.
                      Kāmāvacarakusalavipākakathā niṭṭhitā.
                          -------------
                      Rūpāvacarārūpāvacaravipākakathā
     [499] Idāni rūpāvacarādivipākaṃ 2- dassetuṃ puna "katame dhammā
abayākatā"tiādi āraddhaṃ. Tattha yasmā kāmāvacaravipākaṃ attano kusalena
sadisampi hoti asadisampi, tasmā na taṃ kusalānugatikaṃ katvā bhājitaṃ.
Rūpāvacarārūpāvacaravipākaṃ pana yathā hatthiassapabbatādīnaṃ chāyā hatthiādisadisāva
honti, tathā attano kusalasadisameva hotīti kusalānugatikaṃ katvā bhājitaṃ.
Kāmāvacarakammañca yadā kadāci vipākaṃ deti, rūpāvacarārūpāvacaraṃ pana anantarāyena
dutiyasmiṃyeva attabhāve vipākaṃ detītipi kusalānugatikameva katvā bhājitaṃ. Sesaṃ
kusale vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- paṭipadādibhedo ca
hīnapaṇītamajjhimabhāvo ca etesu jhānāgamanato veditabbo. Chandādīnaṃ pana aññataraṃ
dhuraṃ katvā anuppādanīyattā nirādhipatikāneva 3- etānīti.
                    Rūpāvacarārūpāvacaravipākakathā niṭṭhitā.
                          -------------
                          Lokuttaravipākakathā
     [505] Lokuttaravipākampi kusalasadisattā kusalānugatikameva katvā bhājitaṃ.
Yasmā pana tebhūmikakusalaṃ cutipaṭisandhivasena vaṭṭaṃ ācināti vaḍḍheti, tasmā
tatra 4- "katattā upacitattā"ti vuttaṃ. Lokuttaraṃ pana tena ācitampi apacināti,
@Footnote: 1 abhi. 42/102/41    2 Ma. rūpāvacarārūpāvacaravipākaṃ   3 cha.Ma. niradhipatikāneva
@4 cha.Ma. tattha



The Pali Atthakatha in Roman Character Volume 53 Page 347. http://84000.org/tipitaka/read/attha_page.php?book=53&page=347&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=8650&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=8650&pagebreak=1#p347


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]