ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 351.

                           Akusalavipākakathā
     [556] Ito parāni akusalavipākāni pañca cakkhusotaghānajivhākāyaviññāṇāni,
ekā manodhātu, ekā manoviññāṇadhātūti imāni satta cittāni
pālito ca atthato ca heṭṭhā vuttehi tādiseheva kusalavipākacittehi sadisāni.
     Kevalaṃ hi tāni kusalakammapaccayāni, imāni akusalakammapaccayāni. Tāni ca
iṭṭhaiṭṭhamajjhattesu ārammaṇesu vattanti, imāni aniṭṭhaaniṭṭhamajjhattesu. Tattha
ca sukhasahagataṃ kāyaviññāṇaṃ, idha dukkhasahagataṃ. Tattha ca upekkhāsahagatā
manoviññāṇadhātu manussesu jaccandhādīnaṃ paṭisandhiṃ ādiṃ katvā pañcasu ṭhānesu
vipaccati, idha pana ekādasavidhenāpi akusalacittena kamme āyūhite
kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi
hutvā vipaccati. Dutiyavārato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā,
aniṭṭhāniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu
dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti evaṃ pañcasueva
ṭhānesu vipaccatīti.
                        Akusalavipākakathā niṭṭhitā.
                          ------------
                         Kiriyābyākatavaṇṇanā
                         manodhātucittavaṇṇanā
     [566] Idāni kiriyābyākataṃ bhājetvā dassetuṃ puna "katame dhammā
abyākatā"tiādi āraddhaṃ. Tattha kiriyāti karaṇamattaṃ. Sabbesuyeva hi
kiriyācittesu yaṃ javanabhāvaṃ appattaṃ, taṃ vātapupphaṃ viya, yaṃ javanabhāvappattaṃ, taṃ
chinnamūlakarukkhapupphaṃ viya aphalaṃ hoti, taṃtaṃkiccasādhanavasena pavattattā pana
karaṇamattameva hoti. Tasmā "kiriyā"ti vuttaṃ. Neva kusalā nākusalātiādīsu
kusalamūlasaṅkhātassa kusalahetuno abhāvā neva kusalā, akusalamūlasaṅkhātassa
akusalahetuno abhāvā neva akusalā, yonisomanasikāraayonisomanasikārasaṅkhātānampi



The Pali Atthakatha in Roman Character Volume 53 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=53&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=8747&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=8747&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]