ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 359.

         Koṭisatasahassekaṃ             cakkavāḷaṃ vikīrati
         vāyodhātuppakopena          yadā loko vinassati.
         Patthaddho bhavatī kāyo         daṭṭho kaṭṭhamukhena vā
         paṭhavīdhātuppakopena           hoti kaṭṭhamukheva so.
         Pūtiko 1- bhavatī kāyo        daṭṭho pūtimukhena vā
         āpodhātuppakopena          hoti pūtimukheva so.
         Santatto bhavatī kāyo         daṭṭho aggimukhena vā
         tejodhātuppakopena          hoti aggimukheva so.
         Sañchinno bhavatī kāyo         daṭṭho satthamukhena vā
         vāyodhātuppakopena          hoti satthamukheva so.
     Iti mahāvikārāni bhūtānīti mahābhūtāni.
     Mahantabhūtattā cāti etāni hi mahantāni mahatā vāyāmena
pariggahetabbattā bhūtāni vijjamānattāti mahantabhūtattā ca mahābhūtāni. Evaṃ
mahantapātubhāvādīhi kāraṇehi mahābhūtāni.
     Catunnaṃ ca mahābhūtānaṃ upādāya rūpanti upayogatthe sāmivacanaṃ. Cattāri
mahābhūtāni upādāya nissāya amuñcitvā pavattaṃ rūpanti attho. Idaṃ vuccati
sabbaṃ rūpanti idaṃ cattāri mahābhūtāni padapaṭipāṭiyā niddiṭṭhāni tevīsati
upādārūpānīti sattavīsatippabhedaṃ sabbaṃ rūpaṃ nāma.
                        Ekavidharūpasaṅgahavaṇṇanā
     idāni taṃ vitthārato dassetuṃ ekavidhādīhi ekādasahi saṅgahehi mātikaṃ
ṭhapento "sabbaṃ rūpaṃ na hetū"tiādimāha.
     Tattha sabbaṃ rūpanti idaṃ padaṃ "sabbaṃ rūpaṃ na hetu, sabbaṃ rūpaṃ
ahetukan"ti evaṃ sabbapadehi saddhiṃ yojetabbaṃ. Sabbāneva cetāni "na
hetū"tiādīni tecattāḷīsa padāni uddiṭṭhāni. Tesu paṭipāṭiyā 2- cattāḷīsa
padāni mātikato gahetvā ṭhapitāni, avasāne tīṇi mātikāmuttakānīti evaṃ
tāva paṭhame saṅgahe pālivavaṭṭhānameva veditabbaṃ. Tathā dutiyasaṅgahādīsu.
@Footnote: 1 cha.Ma. pūtiyo             2 Ma. padapaṭipāṭiyā



The Pali Atthakatha in Roman Character Volume 53 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=53&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=8943&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=8943&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]