ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 427.

     Kiṃ pana manoviññāṇena kenaci viññeyyā na kenaci viññeyyāti 1- natthi,
tenettha dukā na vuttāti? no atthi, vavaṭṭhānābhāvato pana na vuttā. Na hi yathā
cakkhuviññāṇena aviññeyyāevāti vavaṭṭhānaṃ atthi, evaṃ manoviññāṇenāpīti
vavaṭṭhānābhāvato ettha dukā na vuttā. Manoviññāṇena pana kenaci viññeyyā
ceva aviññeyyā cāti ayamattho atthi, tasmā so avuttopi yathālābhavasena
veditabbo. Manoviññāṇanti hi saṅkhayaṃ gatehi kāmāvacaradhammehi kāmāvacarā
dhammāeva tāva kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādidhammāpi
kehici viññeyyā kehici aviññeyyā. Rūpāvacarehipi kāmāvacarā kehici viññeyyā
kehici aviññeyyā. Tehiyeva rūpāvacarādayopi kehici viññeyyā kehici
aviññeyyā. Arūpāvacarehi pana kāmāvacarā rūpāvacarā apariyāpannā ca neva viññeyyā,
arūpāvacarā pana kehici viññeyyā kehici aviññeyyā. Tepi ca kecideva viññeyyā
keci aviññeyyā. Apariyāpannehi kāmāvacarādayo neva viññeyyā. Apariyāpannā
pana nibbānena aviññeyyattā kehici viññeyyā kehici aviññeyyā. Tepi
ca maggaphalānaṃ aviññeyyattā 2- kecideva viññeyyā keci aviññeyyāti.
     [1102] Āsavaniddese pañcakāmaguṇiko rāgo kāmāsavo nāma. Rūpārūpabhavesu
chandarāgo jhānanikanti sassatadiṭṭhisahagato 3- rāgo bhavavasena patthanā bhavāsavo
nāma. Dvāsaṭṭhī diṭṭhiyo diṭṭhāsavo nāma. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāsavo
nāma. Tattha tattha āgatesu pana āsavesu asammohatthaṃ ekavidhādibhedo veditabbo.
Atthato hete cirapārivāsiyaṭṭhena āsavāti evaṃ ekavidhāva honti. Vinaye pana
"diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 4- duvidhena
āgatā. Suttante saḷāyatane tāva "tayome āvuso āsavā kāmāsavo bhavāsavo
avijjāsavo"ti 5- tividhena āgatā, nibbedhikapariyāye "atthi bhikkhave āsavā
nirayagamanīyā, atthi āsavā tiracchānayonigamanīyā, atthi āsavā pittivisayagamanīyā,
@Footnote: 1 cha.Ma. viññeyyā    2 Sī.,Ma. viññeyyattā     3 cha.Ma. sassatadiṭṭhisahajāto
@4 vinaYu. 1/39/26    5 saṃ.saḷā. 18/504/315 (syā), aṅ. chakka. 22/334/463 (syā)



The Pali Atthakatha in Roman Character Volume 53 Page 427. http://84000.org/tipitaka/read/attha_page.php?book=53&page=427&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=10618&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=10618&pagebreak=1#p427


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]