ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 430.

     Ime pana āsave kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmāsavo anāgāmimaggena pahīyati, bhavāsavo arahattamaggena,
diṭṭhāsavo sotāpattimaggena, avijjāsavo arahattamaggena. Maggapaṭipāṭiyā
sotāpattimaggena diṭṭhāsavo pahīyati, anāgāmimaggena kāmāsavo, arahattamaggena
bhavāsavo avijjāsavo cāti.
     [1121] Saññojanesu mānaniddese "seyyohamasmī"ti mānoti
uttamaṭṭhena "ahaṃ seyyo"ti evaṃ uppannamāno. "sadisohamasmī"ti mānoti
samasamaṭṭhena "ahaṃ sadiso"ti evaṃ uppannamāno. "hīnohamasmī"ti mānoti
lāmakaṭṭhena "ahaṃ hīno"ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno
hīnamānoti ime tayo mānā tiṇṇaṃ janānaṃ uppajjanti. Seyyassāpi hi
"ahaṃ seyyo, sadiso, hīno"ti tayo mānā uppajjanti sadisassāpi hīnassāpi.
Tattha seyyassa seyyamānopi 1- yāthāvamāno, itare dve ayāthāvamānā. Sadisassa
sadisamānova .pe. Hīnassa hīnamānova yāthāvamāno, itare dve ayāthāvamānā.
Iminā kiṃ kathitaṃ? ekassa tayo mānā uppajjantīti kathitaṃ. Khuddakavatthuke 2- pana
Paṭhamamānabhājanīye eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito.
     Mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. 3- Ussitaṭṭhena
uṇṇati. Yassuppajjati, taṃ puggalaṃ uṇṇāmeti ukkhipitvā ṭhapetīti uṇṇāmo.
Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho.
Ketu vuccati bahūsu dhajesu accuggatadhajo, māno hi punappunaṃ uppajjamāno
aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, ketuṃ icchatīti ketukamyaṃ,
tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ
"ketukamyatā cittassā"ti. Mānasampayuttaṃ hi cittaṃ ketuṃ icchati, tassa ca bhāvo
ketukamyatā, ketusaṅkhāto mānoti.
@Footnote: 1 cha.Ma. seyyamānova               2 abhi. 35/832,866/421,431
@3 cha.Ma. ākārabhāvaniddesā



The Pali Atthakatha in Roman Character Volume 53 Page 430. http://84000.org/tipitaka/read/attha_page.php?book=53&page=430&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=10691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=10691&pagebreak=1#p430


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]