ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 435.

Arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni
sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā
arahattamaggenāti.
     [1140] Ganthagocchake nāmakāyaṃ gantheti paṭisandhivasena 1- vaṭṭasmiṃ ghaṭetīti
kāyagantho. Sabbaññubhāsitampi paṭikkhipitvā "sassato loko, idameva saccaṃ,
moghamaññan"ti iminā ākārena abhinivisatīti idaṃsaccābhiniveso. Yasmā pana
abhijjhākāmarāgānaṃ viseso atthi, tasmā abhijjhākāyaganthassa padabhājane "yo
kāmesu kāmacchando kāmarāgo"ti avatvā "yo rāgo sārāgo"tiādi vuttaṃ.
Iminā yaṃ heṭṭhā vuttaṃ "brahmavimānādīsu chandarāgo kāmāsavo na hoti,
ganthagocchakaṃ patvā abhijjhākāyagantho hotī"ti, taṃ suvuttanti veditabbaṃ.
Parato kilesagocchakepi evaseva nayo. Ṭhapetvā sīlabbataparāmāsanti idaṃ yasmā
sīlabbataparāmāso "idameva saccan"tiādinā ākārena nābhinivisati, "sīlena
suddhī"tiādinā evaṃ 2- pana abhinivisati, tasmā micchādiṭṭhibhūtampi taṃ
paṭikkhipanto "ṭhapetvā"ti āha.
     [1162] Nīvaraṇagocchakassa thīnamiddhaniddese cittassa akalyatāti 3-
cittassa gilānabhāvo. Gilāno hi akalyakoti vuccati. Vinayepi vuttaṃ "nāhaṃ
bhante akallako"ti. 4- Akammaññatāti cittassa gelaññasaṅkhātova akammaññatākāro.
Olīyanāti olīyanākāro. Iriyapathikacittaṃ hi iriyāpathaṃ saṇṭhāretuṃ asakkontaṃ
rukkhe vaggulī viya khīle laggitapānīyavārako viya 5- ca olīyati, tassa taṃ ākāraṃ
sandhāya "olīyanā"ti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya
paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thīnanti sappipiṇḍo viya avipphārikatāya
ghanabhāvena thīnaṃ. 6- Thīyanāti ākāraniddeso. Thīyitabhāvo thīyitattaṃ, avipphāravaseneva
thaddhatāti attho.
@Footnote: 1 cha.Ma. cutipaṭisandhivasena    2 cha.Ma. eva                 3 cha.Ma. akallatāti
@4 vinaYu. 1/151/84       5 cha.Ma. laggitaphāṇitavārako viya    6 cha.Ma. ṭhitaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 435. http://84000.org/tipitaka/read/attha_page.php?book=53&page=435&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=10813&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=10813&pagebreak=1#p435


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]