ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 443.

Vādo, upādiyanti etenāti upādānaṃ, kiṃ vadanti upādiyanti vā? attānaṃ.
Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā attāti upādiyanti
etenāti attavādupādānaṃ.
     [1220] Yo kāmesu kāmacchandoti etthāpi vatthukāmāva anavasesato
kāmāti adhippetā. Tasmā vatthukāmesu kāmacchando idha kāmupādānanti
anāgāminopi taṃ siddhaṃ hoti. Pañcakāmaguṇavatthuko panassa kāmarāgova natthīti.
     [1221] Diṭṭhupādānaniddese natthi dinnanti "dinnaṃ nāma atthi, sakkā
kassaci kiñci dātun"ti jānāti, dānassa 1- pana phalavipāko natthīti gaṇhāti.
Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, "taṃ yajituṃ sakkā"ti jānāti, yiṭṭhassa pana
phalavipāko natthīti gaṇhāti. Natthi hutanti āhunapāhunamaṅgalakiriyā, "taṃ kātuṃ
sakkā"ti jānāti, tassa pana phalavipāko natthīti gaṇhāti. Natthi sukatadukkaṭānanti
ettha dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni
nāma. Tesaṃ atthibhāvaṃ jānāti, phalavipākaṃ 2- pana natthīti gaṇhāti. Natthi ayaṃ lokoti
paraloke ṭhito imaṃ lokaṃ "natthī"ti gaṇhāti. Natthi paralokoti idha loke
ṭhito paralokaṃ "natthī"ti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ
jānāti, tesu katapaccayena koci phalavipāko natthīti gaṇhāti. Natthi sattā
opapātikāti "cavanakaupapajjanakasattā natthī"ti gaṇhāti. Sammaggatā 3-
sammāpaṭipannāti "anulomapaṭipadaṃ paṭipannā  dhammikasamaṇabrāhmaṇā lokasmiṃ natthī"ti
gaṇhāti. Ye imañca lokaṃ, parañca loko sayaṃ abhiññā sacchikatvā pavedentīti
imañca lokaṃ parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā
pavedanasamattho sabbaññū buddho nāma natthīti gaṇhāti.
     Imāni pana upādānāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmupādānaṃ catūhi maggehi pahīyati, sesāni tīṇi sotāpattimaggena.
Maggapaṭipāṭiyā sotāpattimaggena diṭṭhupādānādīni pahīyanti, catūhi maggehi
kāmupādānanti.
@Footnote: 1 cha.Ma. dinnassa      2 cha.Ma. phalaṃ vipāko      3 Ma. samaggatā



The Pali Atthakatha in Roman Character Volume 53 Page 443. http://84000.org/tipitaka/read/attha_page.php?book=53&page=443&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=11018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=11018&pagebreak=1#p443


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]