ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 444.

     [1235] Kilesagocchake kilesāeva kilesavatthūni. Vasanti vā ettha
akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti vatthūni. Kilesā ca te tappatiṭṭhānaṃ
sattānaṃ vatthūni cāti kilesavatthūni. Yasmā cettha anantarapaccayādibhāvena
uppajjamānā kilesāpi vasantieva nāma, tasmā kilesānaṃ vatthūnītipi kilesavatthūni.
     [1236] Tattha katamo lobho, yo rāgo sārāgoti ayaṃ pana lobho
hetugocchake ganthagocchake imasmiṃ kilesagocchaketi tīsu ṭhānesu atirekapadasatena
niddiṭṭho, āsavasaññojanaoghayoganīvaraṇaupādānagocchakesu aṭṭhahi aṭṭhahi padehi
niddiṭṭho. Svāyaṃ atirekapadasatena niddiṭṭhaṭṭhānepi aṭṭhahi aṭṭhahi padehi
niddiṭṭhaṭṭhānepi nippadesatova gahitoti veditabbo. Tesu hetuganthanīvaraṇa-
upādānakilesagocchakesu catumaggavajjhā taṇhā ekeneva koṭṭhāsena ṭhitā.
Āsavasaññojanaoghayogesu catumaggavajjhāpi dve koṭṭhāsā hutvā ṭhitā, kathaṃ?
Āsavesu kāmāsavo bhavāsavoti, saññojanesu kāmarāgasaññojanaṃ bhavarāgasaññojananti,
oghesu kāmogho bhavoghoti, yogesu kāmayogo bhavayogoti.
     Imāni pana kilesavatthūni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā lobho catūhi maggehi pahīyati. Doso anāgāmimaggena,
mohamānā arahattamaggena, diṭṭhivicikicchā sotāpattimaggena, thīnādīni arahattamaggena.
Maggapaṭipāṭiyā sotāpattimaggena diṭṭhivicikicchā pahīyanti, anāgāmimaggena
doso, arahattamaggena sesā sattāti.
     [1287] Kāmāvacaraniddese heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti
aggijālānaṃ vā sattānaṃ vā dukkhavedanāya vā vīci antaraṃ chiddaṃ ettha natthīti
avīci, sukhasaṅkhāto ayo ettha natthīti nirayo, niratiatthenapi nirassādatthenapi
nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti
uparibhāgena. Paranimmitavasavattideveti paranimmitesu kāmesu vasaṃ vattanato
evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti
ye etasmiṃ okāse. Etthāvacarāti iminā yasmā etasmiṃ antare aññepi



The Pali Atthakatha in Roman Character Volume 53 Page 444. http://84000.org/tipitaka/read/attha_page.php?book=53&page=444&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=11044&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=11044&pagebreak=1#p444


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]