ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 130.

Taṃsampayuttāva micchāsamādhisamugghātikā cittekaggatā sammāsamādhīti. Esa lokuttaro
ariyo aṭṭhaṅgiko maggo, yo saha lokiyena maggena dukkhanirodhagāminīpaṭipadāti
saṅkhyaṃ 1- gato.
     So kho panesa maggo sammādiṭṭhisaṅkappānaṃ vijjāya, sesadhammānaṃ
caraṇena gahitattā 2- vijjā ceva caraṇañca. Tathā tesaṃ dvinnaṃ vipassanāñāṇena 3-
itaresaṃ samathañāṇena 3- saṅgahitattā samatho ceva vipassanā ca. Tesaṃ vā dvinnaṃ
paññākkhandhena tadanantarānaṃ tiṇṇaṃ sīlakkhandhena avasesānaṃ samādhikkhandhena
adhipaññāadhisīlaadhicittasikkhāhi ca saṅgahitattā khandhattayañceva sikkhattayañca
hoti, yena samannāgato ariyasāvako dassanasamatthehi cakkhūhi gamanasamatthehi ca
pādehi samannāgato addhiko viya vijjācaraṇasampanno hutvā vipassanāñāṇena
kāmasukhallikānuyogaṃ, samathañāṇena attakilamathānuyoganti antadvayaṃ parivajjetvā
majjhimapaṭipadaṃ paṭipanno paññākkhandhena mohakkhandhaṃ sīlakkhandhena dosakkhandhaṃ
samādhikkhandhena ca lobhakkhandhaṃ padālento adhipaññāsikkhāya paññāsampadaṃ,
adhisīlasikkhāya sīlasampadaṃ, adhicittasikkhāya samādhisampadanti tisso sampattiyo
patvā amataṃ nibbānaṃ sacchikaroti, ādimajjhapariyosānakalyāṇaṃ sattatiṃsabodhipakkhiya-
dhammaratanavicittaṃ sammattaniyāmasaṅkhātaṃ ariyabhūmiñca okkanto hotīti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [206-214] Idāni abhidhammabhājanīyaṃ hoti. Tattha "ariyasaccānī"ti avatvā nip-
padesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ "cattāri saccānī"ti vuttaṃ. Ariyasaccānīti
hi vutte avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca akusalamūlāni
@Footnote: 1 cha.Ma. saṅkhaṃ     2 cha.Ma. saṅgahitattā       3 cha.Ma....yānena. evamuparipi



The Pali Atthakatha in Roman Character Volume 54 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=54&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3060&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3060&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]