ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 132.

Vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni.
Tāni catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve, sādhipatī aṭṭhāti
sabbampi nayasahassaṃ hoti. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti
cattāri nayasahassāni honti. Yathā ca paṭhamakoṭṭhāse cattāri, evaṃ sesesupīti
aṭṭhaṅgikavāre pañcasu koṭṭhāsesu vīsati nayasahassāni honti. Tathā
pañcaṅgikavāre sabbasaṅgāhikavāre cāti sabbānipi saṭṭhī nayasahassāni satthārā
vibhattāni. Pāli pana saṅkhepena āgatā. Evamidaṃ tividhamahāvāraṃ pañcadasakoṭṭhāsaṃ
saṭṭhinayasahassapaṭimaṇḍitaṃ abhidhammabhājanīyaṃ nāma niddiṭṭhanti veditabbaṃ.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                           ----------
                        3. Pañhāpucchakavaṇṇanā
     [215] Pañhāpucchake catunnampi saccānaṃ khandhavibhaṅge vuttanayānusāreneva
kusalādibhāvo veditabbo. Ārammaṇattikesu pana samudayasaccaṃ kāmāvacaradhamme
assādentassa parittārammaṇaṃ hoti, mahaggatadhamme assādentassa mahaggatārammaṇaṃ,
paññattidhamme 1- assādentassa navattabbārammaṇaṃ. Dukkhasaccaṃ kāmāvacaradhamme
ārabbha uppannaṃ parittārammaṇaṃ, rūpārūpāvacaradhamme ārabbha uppattikāle
mahaggatārammaṇaṃ, navalokuttaradhamme paccavekkhaṇakāle appamāṇārammaṇaṃ, paṇṇattiṃ
paccavekkhaṇakāle navattabbārammaṇaṃ. Maggasaccaṃ sahajātahetuvasena sabbadāpi
maggahetukaṃ, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipati,
chandacittesu aññatarādhipatikāle navattabbaṃ nāma hoti. Dukkhasaccaṃ ariyānaṃ
maggapaccavekkhaṇakāle maggārammaṇaṃ, tesaṃyeva maggaṃ garuṃ katvā paccavekkhaṇakāle
maggādhipati, sesadhammapaccavekkhaṇakāle navattabbaṃ hoti.
@Footnote: 1 cha.Ma. paññattiṃ



The Pali Atthakatha in Roman Character Volume 54 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=54&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3107&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3107&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]