![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 133.
![]() |
![]() |
Dve saccānīti dukkhasamudayasaccāni. Etāni hi atītādibhede dhamme ārabbha uppattikāle atītādiārammaṇāni honti. Samudayasaccaṃ ajjhattādibhede dhamme assādentassa ajjhattādiārammaṇaṃ hoti, dukkhasaccaṃ ākiñcaññāyatanakāle navattabbārammaṇampīti veditabbaṃ. Iti imasmiṃ pañhāpucchake dve saccāni lokiyāni honti, dve lokuttarāni. Yathā ca imasmiṃ, evaṃ purimesupi dvīsu. Sammāsambuddhena hi tīsupi suttantabhājanīyādīsu lokiyalokuttarāneva saccāni kathitāni. Evamayaṃ saccavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya saccavibhaṅgavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Character Volume 54 Page 133. http://84000.org/tipitaka/read/attha_page.php?book=54&page=133&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3130&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3130&pagebreak=1#p133
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]