ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 133.

     Dve saccānīti dukkhasamudayasaccāni. Etāni hi atītādibhede dhamme
ārabbha uppattikāle atītādiārammaṇāni honti. Samudayasaccaṃ ajjhattādibhede
dhamme assādentassa ajjhattādiārammaṇaṃ hoti, dukkhasaccaṃ ākiñcaññāyatanakāle
navattabbārammaṇampīti veditabbaṃ. Iti imasmiṃ pañhāpucchake dve saccāni
lokiyāni honti, dve lokuttarāni. Yathā ca imasmiṃ, evaṃ purimesupi dvīsu.
Sammāsambuddhena hi tīsupi suttantabhājanīyādīsu lokiyalokuttarāneva saccāni
kathitāni. Evamayaṃ saccavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                       saccavibhaṅgavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 54 Page 133. http://84000.org/tipitaka/read/attha_page.php?book=54&page=133&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3130&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3130&pagebreak=1#p133


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]