![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 139.
![]() |
![]() |
Manindriyajīvitindriyaupekkhindriyāni ceva saddhādipañcakañca. Tattha ākiñcaññāyatanakāle navattabbārammaṇatā veditabbā. Iti imasmimpi pañhāpucchake dasindriyāni kāmāvacarāni, tīṇi lokuttarāni, nava lokiyalokuttaramissakāneva kathitānīti ayampi abhidhammabhājanīyena saddhiṃ ekaparicchedova hoti. Ayaṃ pana indriyavibhaṅgo dve parivaṭṭe 1- nīharitvā bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya indriyavibhaṅgavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. dveparivaṭṭaṃThe Pali Atthakatha in Roman Character Volume 54 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=54&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3255&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3255&pagebreak=1#p139
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]