ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 139.

Manindriyajīvitindriyaupekkhindriyāni ceva saddhādipañcakañca. Tattha
ākiñcaññāyatanakāle navattabbārammaṇatā veditabbā.
     Iti imasmimpi pañhāpucchake dasindriyāni kāmāvacarāni, tīṇi lokuttarāni,
nava lokiyalokuttaramissakāneva kathitānīti ayampi abhidhammabhājanīyena saddhiṃ
ekaparicchedova hoti. Ayaṃ pana indriyavibhaṅgo dve parivaṭṭe 1- nīharitvā
bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                      indriyavibhaṅgavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. dveparivaṭṭaṃ



The Pali Atthakatha in Roman Character Volume 54 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=54&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3255&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3255&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]