ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 214.

Abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre
avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati.
     Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ
viya, na aññesanti ayaṃ evaṃdhammatānayo nāma, yaṃ sammā passanto paccayānurūpato
phalāvabodhato ahetukadiṭṭhiñca akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ
phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñceva
niyatavādañca upādiyatīti evamidaṃ bhavacakkaṃ:-
          saccappabhavato kiccā         vāraṇā upamāhi ca
          gambhīranayabhedā ca           viññātabbaṃ yathārahaṃ.
     Idañhi gambhīrato agādhaṃ nānānayaggahaṇato duratiyānaṃ 1- ñāṇāsinā
samādhipavarasilāyaṃ sunisitena:-
                     bhavacakkamapadāletvā
                     asanivicakkamiva niccanimmathanaṃ
                     saṃsārabhayamatīto
                     na koci supinantarepyatthi.
     Vuttampi cetaṃ bhagavatā "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso
ca, etassa ānanda dhammassa aññāṇā 2- ananubodhā 3- appaṭivedhā
evamayaṃ pajā tantākulakajātā guḷīgaṇṭhikajātā 4- muñjapabbajabhūtā apāyaṃ duggatiṃ
vinipātaṃ saṃsāraṃ nātivattatī"ti. 5- Tasmā attano vā paresaṃ vā hitāya sukhāya
paṭipanno avasesakiccāni pahāya:-
            gambhīre paccayākārap-       pabhede idha paṇḍito
            yathā gādhaṃ labhetheva         anuyuñje sadā satoti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. durabhiyānaṃ          2 cha.Ma. ayaṃ pāṭho na dissati        3 cha.Ma. ananubodho
@4 cha.Ma. kulagaṇṭhikajātā      5 dī.Ma. 10/95/49, saṃ.ni. 16/60/89



The Pali Atthakatha in Roman Character Volume 54 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=54&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5043&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5043&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]