Abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre
avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati.
Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ
viya, na aññesanti ayaṃ evaṃdhammatānayo nāma, yaṃ sammā passanto paccayānurūpato
phalāvabodhato ahetukadiṭṭhiñca akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ
phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñceva
niyatavādañca upādiyatīti evamidaṃ bhavacakkaṃ:-
saccappabhavato kiccā vāraṇā upamāhi ca
gambhīranayabhedā ca viññātabbaṃ yathārahaṃ.
Idañhi gambhīrato agādhaṃ nānānayaggahaṇato duratiyānaṃ 1- ñāṇāsinā
samādhipavarasilāyaṃ sunisitena:-
bhavacakkamapadāletvā
asanivicakkamiva niccanimmathanaṃ
saṃsārabhayamatīto
na koci supinantarepyatthi.
Vuttampi cetaṃ bhagavatā "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso
ca, etassa ānanda dhammassa aññāṇā 2- ananubodhā 3- appaṭivedhā
evamayaṃ pajā tantākulakajātā guḷīgaṇṭhikajātā 4- muñjapabbajabhūtā apāyaṃ duggatiṃ
vinipātaṃ saṃsāraṃ nātivattatī"ti. 5- Tasmā attano vā paresaṃ vā hitāya sukhāya
paṭipanno avasesakiccāni pahāya:-
gambhīre paccayākārap- pabhede idha paṇḍito
yathā gādhaṃ labhetheva anuyuñje sadā satoti.
Suttantabhājanīyavaṇṇanā niṭṭhitā.
-----------
@Footnote: 1 cha.Ma. durabhiyānaṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ananubodho
@4 cha.Ma. kulagaṇṭhikajātā 5 dī.Ma. 10/95/49, saṃ.ni. 16/60/89
The Pali Atthakatha in Roman Character Volume 54 Page 214.
http://84000.org/tipitaka/read/attha_page.php?book=54&page=214&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5043&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5043&pagebreak=1#p214