ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 227.

                          Kusalaniddesavaṇṇanā
     [292] Idāni imināva nayena kusalacittādīsupi paccayākāraṃ dassetuṃ
katame dhammā kusalātiādimāraddhaṃ. Yathā pana akusale paṭhamaṃ mātikaṃ nikkhipitvā
pacchā niddeso kato, na tathā idha. Kasmā? appanāvāre nānattabhāvato. 1-
Lokiyakusalādīsu hi tesaṃ dhammānaṃ dukkhasaccapariyāpannattā "evametassa kevalassa
dukkhakkhandhassā"ti appanā hoti, lokuttarakusalādīsu "evametesaṃ dhammānan"ti.
Tasmā ettha sādhāraṇato mātikaṃ ṭhapetuṃ na sakkāti pāṭiyekkaṃ tesaṃ tesaṃ
kusalādīnaṃ mātikaṃ uddisitvāva niddeso katoti.
     Tattha yasmā ekacittakkhaṇe kusalasaṅkhārena saddhiṃ avijjā natthi, tasmā
taṃ avatvā avijjā viya akusalānaṃ, kusalānaṃ mūlato kusalamūlaṃ, taṇhupādānānañca
abhāvato taṇhāṭṭhāne taṇhā viya ārammaṇe ajjhogāḷho pasādo,
upādānaṭṭhāne upādānaṃ viya daḷhanipātī nāma adhimokkho vutto. Sesaṃ
heṭṭhā vuttanayeneva veditabbanti.
                         Kusalaniddesavaṇṇanā.
                           -----------
                        Abyākataniddesavaṇṇanā
     [306] Abyākataṃ heṭṭhā cittuppādakaṇḍe 2- āgatapaṭipāṭiyāva vibhattaṃ.
Sabbavāresu ca avijjāmūlakā nayā parīhīnā. Kasmā? avijjāṭṭhāne ṭhapetabbassa
Abhāvato. Kusalacittesu hi avijjāṭṭhāne ṭhapetabbaṃ kusalamūlaṃ atthi, cakkhu-
viññāṇādīsu natthi. Sahetukesu pana kiñcāpi atthi, evaṃ santepi idha pacchinnattā
tattha na gahitaṃ, pañcaviññāṇasote sotapatitāva hutvā desanā katāti veditabbā.
     Visesato panettha cakkhuviññāṇādīsu taṇhāṭṭhānaṃ upādānaṭṭhānaṃ ca
parihīnaṃ. Kasmā? taṇhāṭṭhānārahassa balavadhammassa abhāvā adhimokkharahitattā
@Footnote: 1 cha.Ma. nānattasambhavato        2 abhi. 34/431/120



The Pali Atthakatha in Roman Character Volume 54 Page 227. http://84000.org/tipitaka/read/attha_page.php?book=54&page=227&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5357&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5357&pagebreak=1#p227


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]