ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 228.

Ca. Sesāhetukeseu pana 1- taṇhāṭṭhānameva parihīnaṃ. Sahetukesu pasādasabbhāvato
taṇhāṭṭhāne pasādena padaṃ pūritaṃ. Evamettha kusalākusalavipākesu cakkhu-
viññāṇādīsu saṅkhāraviññāṇanāmasaḷāyatanaphassavedanāmūlakā cha cha, sesāhetukesu
adhimokkhamūlakena saddhiṃ satta satta, sahetukesu pana 1- pasādamūlakena saddhiṃ
aṭṭha aṭṭha nayā veditabbā.
     Tattha cakkhuviññāṇādīsupi catunnampi catukkānaṃ ādivārova vutto.
Dutiyavāro pacacyavisesaṭṭhena labbhamānopi na vutto, tatiyacatutthavārā asambhavatoyeva.
Rūpamissakā hi te, na ca cakkhuviññāṇādīni rūpaṃ samuṭṭhāpenti. Yathā ca
paṭhamacatukke dve vārā labbhanti, evaṃ sesacatukkesupi. Tasmā paṭhamacatukke
dutiyavāro sesacatukkesu ca dve dve vārā avuttāpi vuttāva hontīti
veditabbā. Sesāhetukābyākate sabbacatukkesu sabbepi vārā labbhanti, idha
pacchinnattā pana parato na gahitā. Sotapatitāva hutvā desanā katāti. Sesa-
sahetukavipākesupi eseva nayo aññatra arūpāvacaravipākā. Arūpāvacaravipākasmiñhi
vāradvayameva labbhatīti.
                        Abyākataniddesavaṇṇanā.
                            ---------
                      Avijjāmūlakakusalaniddesavaṇṇanā
     [334] Idāni aparenapi 2- pariyāyena ekacittakkhaṇe paccayākāraṃ dassetuṃ
puna katame dhammā kusalātiādimāraddhaṃ. Tattha avijjāpaccayāti upanissayapaccayataṃ
sandhāya vuttaṃ. Teneva niddesavāre "tattha katamā avijjā"ti avibhajitvā "tattha
katamo avijjāpaccayā saṅkhāro"ti vibhattaṃ. Kusalacetanāsaṅkhāto hi saṅkhāroyeva
tasmiṃ samaye cittena sahajāto hoti, na avijjā.
@Footnote: 1 cha.Ma. pana-saddo na dissati          2 cha.Ma. aparena



The Pali Atthakatha in Roman Character Volume 54 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=54&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5381&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5381&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]