ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 309.

Sabbampi nayasahassaṃ hoti. Tathā vedanānupassanādīsu suddhikasatipaṭṭhāne cāti
sotāpattimagge pañca nayassa sahassāni. Yathā ca sotāpattimagge, evaṃ
sesamaggesupīti kusale vīsati nayasahassāni. Suññatāpaṇihitānimittabhedena 1- pana
tato tiguṇe vipāke saṭṭhī nayasahassānīti evameva sakiccasādhakānañceva
saṃsiddhikakiccānañca kusalavipākasatipaṭṭhānānaṃ niddesavasena duvidho
kāyānupassanādivasena ca suddhikavasena ca kusale pañcannaṃ vipāke pañcannanti dasannaṃ
niddesavārānaṃ vasena dasappabhedo asītinayasahassapaṭimaṇḍito abhidhammabhājanīyaniddeso.
                      Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          ------------
                        3. Pañhāpucchakavaṇṇanā
     [386] Pañhāpucchake pālianusāreneva satipaṭṭhānānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha
pavattanato appamāṇārammaṇāneva, na maggārammaṇāni. Sahajātahetuvasena pana
maggahetukāni, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni,
chandacittajeṭṭhakāya maggabhāvanāya navattabbāni maggādhipatīnīti phalakālepi
navattabbāneva. Atītādīsu ekārammaṇabhāvenapi navattabbāni. Nibbānassa pana
bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchake
nibbattitalokuttarāneva satipaṭṭhānāni 2- kathitāni. Sammāsambuddhena hi
suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā satipaṭṭhānā kathitā,
abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti evamayaṃ
satipaṭṭhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                    Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     satipaṭṭhānavibhaṅgavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma.....nimittādibhedesu          3 Ma. satipaṭṭhānāti



The Pali Atthakatha in Roman Character Volume 54 Page 309. http://84000.org/tipitaka/read/attha_page.php?book=54&page=309&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7332&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7332&pagebreak=1#p309


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]