![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 323.
![]() |
![]() |
Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti. Maggappavattiyāeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti "anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā"ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe viriyaṃ "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā"tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. -------------- 2. Abhidhammabhājanīyavaṇṇanā [408] Abhidhammabhājanīye sabbānipi sammappadhānāni dhammasaṅgaṇiyaṃ 1- vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni. Tattha nayabhedo veditabbo. Kathaṃ? paṭhamasammappadhāne tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti sabbampi nayasahassaṃ hoti. Tathā dutiyasammappadhānādīsu suddhikasammappadhāne cāti sotāpattimagge pañca nayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti kusalavaseneva vīsati nayasahassāni. Vipāke pana sammappadhānehi kattabbakiccaṃ @Footnote: 1 abhi. 34/357/101The Pali Atthakatha in Roman Character Volume 54 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=54&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7673&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7673&pagebreak=1#p323
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]