บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 324.
Natthīti vipākavāro na gahitoti. Sammappadhānāni panettha nibbattitalokuttarāneva kathitānīti veditabbāni. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. ------------------- 3. Pañhāpucchakavaṇṇanā [427] Pañhāpucchake pālianusāreneva sammappadhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Sahajātahetuvasena pana maggahetukāni, vīmaṃsaṃ jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni, chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti. Viriyajeṭṭhikāya pana aññassa viriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti vā. Atītādīsu ekārammaṇabhāvenapi na vattabbāni. Nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchake nibbattitalokuttarāneva sammappadhānāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā sammappadhānā kathitā. Abhidhammabhājanīya- pañhāpucchakesu pana lokuttarāyevāti evamayaṃ sammappadhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya sammappadhānavibhaṅgavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Character Volume 54 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=54&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7696&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7696&pagebreak=1#p324
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]