ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 324.

Natthīti vipākavāro na gahitoti. Sammappadhānāni panettha nibbattitalokuttarāneva
kathitānīti veditabbāni.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                       -------------------
                        3. Pañhāpucchakavaṇṇanā
     [427] Pañhāpucchake pālianusāreneva sammappadhānānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha
pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Sahajātahetuvasena pana
maggahetukāni, vīmaṃsaṃ jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni,
chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti. Viriyajeṭṭhikāya pana
aññassa viriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti
vā. Atītādīsu ekārammaṇabhāvenapi na vattabbāni. Nibbānassa pana
bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchake
nibbattitalokuttarāneva sammappadhānāni kathitāni. Sammāsambuddhena hi
suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā sammappadhānā kathitā. Abhidhammabhājanīya-
pañhāpucchakesu pana lokuttarāyevāti evamayaṃ sammappadhānavibhaṅgopi teparivaṭṭaṃ
nīharitvāva bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                    sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 54 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=54&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7696&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7696&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]