ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 340.

     Nayā panettha gaṇetabbā. Sattannampi hi bojjhaṅgānaṃ ekato pucchitvā
vissajjane ekekamagge nayasahassaṃ nayasahassanti cattāri nayasahassāni vibhattāni.
Pāṭiyekkaṃ pucchitvā vissajjane ekekabojjhaṅgavasena cattāri cattārīti satta
catukkā aṭṭhavīsati. Tāni purimehi catūhi saddhiṃ dvattiṃsāti sabbānipi
abhidhammabhājanīye dvattiṃsa nayasahassāni vibhattāni kusalāneva. Yasmā pana phalakkhaṇepi
bojjhaṅgā labbhanti, kusalahetukāni ca sāmaññaphalāni, tasmā tesupi
bojjhaṅgadassanatthaṃ kusalaniddesapubbaṅgamāyaeva tantiyā vipākanayo āraddho. Sopi
ekato pucchitvā vissajjanassa ca pāṭiyekkaṃ pucchitvā vissajjanassa ca vasena
duvidho hoti. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. Vipāke pana kusalato
tiguṇā nayā kātabbāti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
                        3. Pañhāpucchakavaṇṇanā
     [482] Pañhāpucchake pālianusāreneva bojjhaṅgānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana sabbepi te appamāṇaṃ nibbānaṃ ārabbha
pavattito appamāṇārammaṇāeva, na maggārammaṇā. Sahajātahetuvasena panettha
kusalā maggahetukā, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle
maggādhipatino, chandacittajeṭṭhikāya maggabhāvanāya na vattabbā maggādhipatinoti,
phalakālepi na vattabbāeva.
     Atītādīsu ekārammaṇabhāvepi 1- na vattabbā, nibbānassa pana
bahiddhādhammattā bahiddhārammaṇā nāma hontīti evametasmiṃ pañhāpucchakepi
@Footnote: 1 cha.Ma.....bhāvenapi



The Pali Atthakatha in Roman Character Volume 54 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=54&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8061&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8061&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]