บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 341.
Nibbattitalokuttarāva bojjhaṅgā kathitā. Sammāsambuddhena hi suttantabhājanīyasseva paṭhamanayasmiṃ lokiyā, dutiyatatiyesu lokiyalokuttaramissakā bojjhaṅgā kathitā. Abhidhammabhājanīyassa pana catūsupi nayesu imasmiñca pañhāpucchake lokuttarāyevāti evamayaṃ bojjhaṅgavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya bojjhaṅgavibhaṅgavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Character Volume 54 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=54&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8083&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8083&pagebreak=1#p341
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]