ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 342.

                          11. Maggaṅgavibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [486] Idāni tadanantare maggaṅgavibhaṅge ariyo aṭṭhaṅgiko maggotiādi
sabbaṃ saccavibhaṅge dukkhanirodhagāminīpaṭipadāniddese vuttanayeneva veditabbaṃ.
Bhāvanāvasena pāṭiyekkaṃ dassite dutiyanayepi sammādiṭṭhiṃ bhāveti
vivekanissitantiādi sabbaṃ bojjhaṅgavibhaṅge vuttanayeneva veditabbaṃ. Evamidaṃ
dvinnampi nayānaṃ vasena suttantabhājanīyaṃ lokiyalokuttaramissakameva kathitaṃ.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                           ----------
                       2. Abhidhammabhājanīyavaṇṇanā
     [490] Abhidhammabhājanīye "ariyo"ti avatvā aṭṭhaṅgiko maggoti vuttaṃ.
Evaṃ avuttepi ayaṃ ariyoeva. Yathā hi muddhābhisittassa rañño muddhābhisittāya
deviyā kucchimhi jāto putto rājaputtoti avuttepi rājaputtoyeva hoti,
evamayampi ariyoti avuttepi ariyoevāti veditabbo. Sesamidhāpi saccavibhaṅge
vuttanayeneva veditabbaṃ.
     [493] Pañcaṅgikavārepi aṭṭhaṅgikopi avuttepi aṭṭhaṅgikoeva veditabbo.
Lokuttaramaggo hi pañcaṅgiko nāma natthi. Ayamettha ācariyānaṃ samānaṭṭhakathā.
Vitaṇḍavādī panāha "lokuttaramaggopi aṭṭhaṅgiko nāma natthi, pañcaṅgikoyeva
hotī"ti. So suttaṃ āharāti 1- vutto addhā aññaṃ apassanto imaṃ 2-
mahāsaḷāyatanato suttappadesaṃ āharissati.- "yā tathābhūtassa diṭṭhi, sāssa hoti
sammādiṭṭhi. Yo tathābhūtassa saṅkappo, vāyāmo, sati, yo tathābhūtassa samādhi,
svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo
suparisuddho hotī"ti. 3-
@Footnote: 1 cha.Ma. āharāhīti       2 cha.Ma. idaṃ       3 Ma.u. 14/431/371



The Pali Atthakatha in Roman Character Volume 54 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=54&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8091&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8091&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]