Evamettha catūhi vacīduccaritehi tīhi kāyaduccaritehi micchājīvato cāti
ekekāva virati ariyā anāsavā lokuttarā maggaṅgāti vuttā, kuto ettha
cetanābahuttaṃ, kuto pañcaṅgiko maggo, idante suttaṃ akāmakassa lokuttaramaggo
aṭṭhaṅgikoti dīpeti. Sace ettakena sallakkheti, iccetaṃ kusalaṃ. No ce
sallakkheti, aññānipi kāraṇāni āharitvā saññāpetabbo. Vuttaṃ hetaṃ bhagavatā:-
"yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo
na upalabbhati, samaṇopi tattha na upalabbhati .pe. Imasmiṃ kho
subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva
subhadda samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. 1-
Aññesupi anekesu suttasatesu aṭṭhaṅgikova maggo āgato. Kathāvatthupakaraṇepi
vuttaṃ:-
maggānaṭṭhaṅgiko 2- seṭṭho saccānaṃ caturo padā
virāgo seṭṭho dhammānaṃ dvipadānañca cakkhumāti
attheva suttantoti, āmantā. Tena hi aṭṭhaṅgiko maggo"ti. 3- Sace pana
ettakenāpi saññattiṃ na gacchati, gaccha vihāraṃ pavisitvā yāguṃ pivāhīti
uyyojetabbo. Uttariṃ pana kāraṇaṃ vakkhatīti aṭṭhānametaṃ. Sesamettha uttānatthameva.
Nayā panettha gaṇetabbā. Aṭṭhaṅgikamaggasmiñhi ekato pucchitvā ekato
vissajjane catūsu maggesu cattāri nayasahassāni vibhattāni, pañcaṅgikamagge
ekato pucchitvā ekato vissajjane cattāri, pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ
vissajjane cattāri cattārīti pañcasu aṅgesu vīsati. Iti purimāni aṭṭha imāni
ca vīsatīti sabbānipi maggavibhaṅge aṭṭhavīsati nayasahassāni vibhattāni. Tāni ca
kho nibbattitalokuttarāni kusalāneva, vipāke pana kusalato tiguṇā nayā
kātabbāti.
Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
-----------------
@Footnote: 1 dī.Ma. 10/214/132-3 2 cha.Ma. maggānaṃ aṭṭhaṅgiko 3 abhi. 37/872/496
The Pali Atthakatha in Roman Character Volume 54 Page 345.
http://84000.org/tipitaka/read/attha_page.php?book=54&page=345&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8165&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8165&pagebreak=1#p345