ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 346.

                        3. Pañhāpucchakavaṇṇanā
     [504] Pañhāpucchake pālianusāreneva maggaṅgānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana sabbānipetāni appamāṇaṃ nibbānaṃ ārabbha
pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Neva hi maggo na phalaṃ
maggaṃ ārammaṇaṃ karoti. Sahajātahetuvasena panettha kusalāni maggahetukāni, viriyaṃ
vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggadhipatīni, chandacittajeṭṭhikāya
maggabhāvanāya na vattabbāni maggādhipatīnīti, phalakālepi na vattabbāneva.
     Atītādīsu ekārammaṇabhāvenapi na vattabbāni, nibbānassa pana
bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchakepi
nibbattitalokuttarāneva maggaṅgāni kathitāni. Sammāsambuddhena hi
suttantabhājanīyasmiṃyeva lokiyalokuttarāni maggaṅgāni kathitāni, abhidhammabhājanīye
pana pañhāpucchake ca lokuttarānevāti evamayaṃ maggavibhaṅgopi teparivaṭṭaṃ
nīharitvāva bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                      maggaṅgavibhaṅgavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 54 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=54&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8191&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8191&pagebreak=1#p346


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]