![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 346.
![]() |
![]() |
3. Pañhāpucchakavaṇṇanā [504] Pañhāpucchake pālianusāreneva maggaṅgānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipetāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Neva hi maggo na phalaṃ maggaṃ ārammaṇaṃ karoti. Sahajātahetuvasena panettha kusalāni maggahetukāni, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggadhipatīni, chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti, phalakālepi na vattabbāneva. Atītādīsu ekārammaṇabhāvenapi na vattabbāni, nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchakepi nibbattitalokuttarāneva maggaṅgāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttarāni maggaṅgāni kathitāni, abhidhammabhājanīye pana pañhāpucchake ca lokuttarānevāti evamayaṃ maggavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya maggaṅgavibhaṅgavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Character Volume 54 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=54&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8191&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8191&pagebreak=1#p346
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]