ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 398.

"paññāya dubbalīkaraṇā"ti vuccanti. "anuppannā ceva paññā na uppajjati,
uppannā ca paññā nirujjhatī"ti idampi hi imamevatthaṃ sandhāya vuttaṃ. Sesamettha
sabbaṃ heṭṭhā tattha tattha pakāsitattā uttānatthameva.
     [564] Vivicceva kāmehītiādīsupi niddesesu yaṃ vattabbaṃ siyā, taṃ
heṭṭhā cittuppādakaṇḍe 1- rūpāvacaraniddese idheva ca tattha tattha vuttameva.
Kevalañhi dutiyatatiyacatutthajjhānaniddesesupi yathā tāni jhānāni heṭṭhā "tivaṅgikaṃ
jhānaṃ hoti, duvaṅgikaṃ jhānaṃ hotī"ti vuttāni, evaṃ avatvā "ajjhattaṃ
sampasādanan"tiādivacanato pariyāyena sampasādādīhi saddhiṃ tāni aṅgāni gahetvā
"jhānanti sampasādo pītisukhaṃ cittassa ekaggatā"tiādinā nayena taṃ taṃ jhānaṃ
niddiṭṭhanti ayamettha viseso.
     [588] Yantaṃ ariyā ācikkhantīti padaniddese pana kiñcāpi "ācikkhanti
desentī"tiādīni sabbāneva aññamaññavevacanāni, evaṃ santepi "upekkhako
satimā sukhavihārī"tiādiuddesavasena ācikkhanti, niddesavasena desenti,
paṭiniddesavasena paññāpenti, tena tena pakārena atthaṃ ṭhapetvā paṭṭhapenti, tassa
tassa atthassa kāraṇaṃ dassentā vivaranti, byañjanavibhāgaṃ dassentā vibhajanti,
nikkujjitabhāvaṃ gambhīrabhāvañca nīharitvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayantā
uttāniṃ karonti, sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamentā
pakāsentīti evamattho daṭṭhabbo.
     Samatikkamaniddesepi tattha tattha tehi tehi dhammehi vuṭṭhitattā atikkanto,
uparibhūmipattiyā vītikkanto. Tato aparihānibhāvena samatikkantoti evamattho
daṭṭhabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 saṅgaṇī. A. 1/160/215



The Pali Atthakatha in Roman Character Volume 54 Page 398. http://84000.org/tipitaka/read/attha_page.php?book=54&page=398&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9412&pagebreak=1#p398


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]