2. Abhidhammabhājanīyavaṇṇanā
[623] Abhidhammabhājanīye heṭṭhā cittuppādakaṇḍe 1- āgatanayeneva tanti
ṭhapitā, tasmā tattha sabbesampi kusalavipākakiriyāvasena niddiṭṭhānaṃ jhānānaṃ
tattha vuttanayeneva attho daṭṭhabbo. 2- Suddhikanavakādibhedopi sabbo tattha
vuttanayasadisoyevāti.
Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
----------
3. Pañhāpucchakavaṇṇanā
[638] Pañhāpucchake pālianusāreneva jhānānaṃ kusalādibhāvo veditabbo.
Ārammaṇattikesu pana tiṇṇaṃ jhānānaṃ nimittārammaṇattā parittārammaṇādibhāvena
navattabbatā veditabbā. Lokuttarā panettha maggakāle phalakāle vā siyā
appamāṇārammaṇā. Catutthaṃ jhānaṃ siyā parittārammaṇanti ettha kusalato terasa
catutthajjhānāni sabbatthapādakacatutthaṃ, iddhividhacatutthaṃ, dibbasotañāṇacatutthaṃ,
cetopariyañāṇacatutthaṃ, pubbenivāsañāṇacatutthaṃ, dibbacakkhuñāṇacatutthaṃ
yathākammūpagañāṇacatutthaṃ, anāgataṃsañāṇacatutthaṃ, ākāsānañcāyatanādicatutthaṃ,
lokuttaracatutthanti.
Tattha sabbatthapādakacatutthaṃ navattabbārammaṇameva hoti.
Iddhividhacatutthaṃ cittavasena kāyaṃ pariṇāmentassa adissamānena kāyena
pāṭihāriyakaraṇe kāyārammaṇattā parittārammaṇaṃ. Kāyavasena cittaṃ pariṇāmentassa
dissamānena kāyena pāṭihāriyaṃ katvā brahmalokaṃ gacchantassa
samāpatticittārammaṇattā mahaggatārammaṇaṃ.
Dibbasotañāṇacatutthaṃ saddārammaṇattā parittārammaṇaṃ.
Cetopariyañāṇacatutthaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ, rūpāvacarā-
rūpāvacaracittajānanakāle mahaggatārammaṇaṃ, lokuttaracittajānanakāle appamāṇārammaṇaṃ.
Cetopariyañāṇalābhī pana puthujjano puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ.
@Footnote: 1 abhi. 34/271/81 2 cha.Ma. veditabbo
The Pali Atthakatha in Roman Character Volume 54 Page 399.
http://84000.org/tipitaka/read/attha_page.php?book=54&page=399&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9436&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9436&pagebreak=1#p399