![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 403.
![]() |
![]() |
Ākāsānañcāyatanacatutthaṃ bahiddhārammaṇaṃ. Ākiñcaññāyatanacatutthaṃ navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ ajjhattārammaṇaṃ. Lokuttaracatutthaṃ bahiddhārammaṇameva. Kiriyatopi dvādasasu jhānesu ayameva nayoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Imasmiṃ pana jhānavibhaṅge sammāsambuddhena suttantabhājanīyepi lokiyalokuttaramissakāneva jhānāni kathitāni, abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete nayā tebhūmikadhammamissakattā ekaparicchedāeva. Evamayaṃ jhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Sammohavinodaniyā vibhaṅgaṭṭhakathāya jhānavibhaṅgavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Character Volume 54 Page 403. http://84000.org/tipitaka/read/attha_page.php?book=54&page=403&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9537&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9537&pagebreak=1#p403
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]