ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 403.

     Ākāsānañcāyatanacatutthaṃ bahiddhārammaṇaṃ. Ākiñcaññāyatanacatutthaṃ
navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ ajjhattārammaṇaṃ.
     Lokuttaracatutthaṃ bahiddhārammaṇameva. Kiriyatopi dvādasasu jhānesu ayameva
nayoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
     Imasmiṃ pana jhānavibhaṅge sammāsambuddhena suttantabhājanīyepi
lokiyalokuttaramissakāneva jhānāni kathitāni, abhidhammabhājanīyepi pañhāpucchakepi.
Tayopi hi ete nayā tebhūmikadhammamissakattā ekaparicchedāeva. Evamayaṃ
jhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                       jhānavibhaṅgavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 54 Page 403. http://84000.org/tipitaka/read/attha_page.php?book=54&page=403&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9537&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9537&pagebreak=1#p403


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]