ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 412.

Samādiyantenapi pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi samādinnāneva honti.
Payogato sabbānipi sāhatthikapayogānevāti veditabbāni.
     [712] Idāni yāsaṃ sikkhānaṃ koṭṭhāsabhāvena imāni pañca sikkhāpadāni
vuttāni, tāni dassetuṃ katame dhammā sikkhāti ayaṃ sikkhāvāro āraddho. Tattha
yasmā sabbepi catubhūmikā kusalā dhammā sikkhitabbabhāvato sikkhā, tasmā te dassetuṃ
yasmiṃ samaye kāmāvacarantiādi vuttaṃ. Tattha heṭṭhā cittuppādakaṇḍe 1- vuttanayeneva
pāliṃ vitthāretvā attho veditabbo, idha pana mukhamattameva dassitanti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          -------------
                        2. Pañhāpucchakavaṇṇanā
     [714] Pañhāpucchake pālinayānusāreneva sikkhāpadānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana yāni sikkhāpadāni ettha sattārammaṇānīti
vuttāni, tāni yasmā sattoti saṅkhagate saṅkhāreyeva ārammaṇaṃ karonti, yasmā ca
sabbānipi etāni sampattavirativaseneva niddiṭṭhāni, tasmā "parittārammaṇā"ti
ca "paccuppannārammaṇā"ti ca vuttaṃ. Yato pana viramati, tassa vatthuno
accantabahiddhattā sabbesampi bahiddhārammaṇatā veditabbāti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
     Imasmiṃ pana sikkhāpadavibhaṅge sammāsambuddhena abhidhammabhājanīyepi
pañhāpucchakepi lokiyāneva sikkhāpadāni kathitāni. Ubhopi hi ete nayā
lokiyattā ekaparicchedāeva. Evamayaṃ sikkhāpadavibhaṅgo dveparivaṭṭaṃ nīharitvāva
bhājetvā dassitoti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 abhi. 34/1/21



The Pali Atthakatha in Roman Character Volume 54 Page 412. http://84000.org/tipitaka/read/attha_page.php?book=54&page=412&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9733&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9733&pagebreak=1#p412


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]